________________
प्रथमं प्रकरणम् । ज्ञानं ज्ञेयं युगपदितरः सप्रमावेष साक्षी
स्वीयस्फूर्त्या व्यवहृतिभुवि स्फारयेत्स्वप्रकाशः। स्वप्ने सर्व सविषयधिय स्फोरयत्नात्मभासा सूक्ष्मान्भागानिरवधिदृशा भासयंश्चावसेयः॥४॥
जाग्रत्स्वप्नावस्थयोः साधकत्वेन विविच्य साक्षिणं पुनर्दर्शयतिज्ञानमिति । ज्ञानं जानातीति क्रिया। ज्ञेयं तत्कर्मतया ज्ञाततायो घटादिः। प्रमाता जानामीति क्रियाश्रयान्त:करणावच्छिन्नं चैतन्यम् । एतत्त्रयं ज्ञानं ज्ञेयं सप्रमातृ प्रमात्रा सह वर्तते इति सप्रमात । एष साक्षी इतरस्तेभ्यो विलक्षण एव सन् युगपदेकदैव खोयस्फूर्त्या स्वरूपप्रकाशेन स्वयंप्रकाश इतरनिरपेक्षप्रकाशो व्यवहृतिभुवि व्यवहारभूमौ जाग्रद्दशायां स्फोरयेत् प्रकाशयतीत्यर्थः । तदुक्तम्
'करिठच क्रियां तद्वद् व्यावृत्तविषयानपि* | स्फोरयेदेकयत्नेन योऽसौ साक्ष्यत्र चिद्वपुः ।।" इति ।
स्वप्ने स्वप्नावस्थायां सर्व सविषयधियं विषयसहितं तज्ज्ञानञ्चात्मभासा स्वरूपचैतन्येन प्रकाशयन् सूक्ष्मान् वासनामयान् भोगान् शब्दादीन् भोग्यत्वाकारेण भासयन् स्वीकुर्वन्निवापरिच्छिन्नदृष्टयाऽवसेयो निश्चेतव्यः "अत्रायं पुरुषः स्वयंज्योतिर्भवति" (बृ०४। ३ । १४ ) इति श्रुतेरित्यर्थः ।। ४५ ।।
सुप्तौ सर्व व्रजति विलयं मातृमानादि विश्वं
द्रष्टुष्टेन भवति लयो नाशशून्यत्वहेतोः।
* व्यवहारविषयानपि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com