________________
प्रथमं प्रकरणम् । कामक्रोधप्रभृतिविकृतिर्धान्तिजन्येऽस्ति सूक्ष्मे
कर्तृत्वाद्या सकलकलनाहङकृतौ न प्रतीचि। धर्माधर्मी त्रिदिवनरको जन्ममृत्यू बुखाके
सर्वे धर्मा अनृतवपुषि स्थूलदेहेऽथ सूक्ष्मे ॥४१॥ एवं धर्मिभ्यां स्थूलसूक्ष्माभ्यां देहाभ्यां प्रत्यगात्मानं विविच्य तद्ध. मेभ्योऽपि विविनक्ति-कामेति । कामः स्त्र्यादिविषयकोऽभिलाषः, केनचित्तत्प्रतिघाते कृतेऽभिज्वलनात्मकान्तःकरणवृत्तिः क्रोधः, तदाद्या विकृतिर्विक्रिया भ्रान्तिजन्यतया स्वसमानधर्मिणि भ्रान्तिजन्य स्वस्वरूपाज्ञानजाध्यासहेतुके सूक्ष्मशरीरेऽस्ति, न तु प्रतीचि प्रत्यगात्मतत्त्वे तस्याऽसंगतयाऽन्यधर्मासंस्पृष्टत्वात् । ननु तर्हि मास्त्वन्यधर्मसंस्पर्श: प्रतीचि, कत्तत्वादय: स्वधर्मा एव कि न स्युः ? तथा च तेषां सत्त्वात्कथमसंगतेत्याशक्य निर्धर्मकश्रुतिविरोधान्मैवमित्याह-कर्तृत्वाोति । कत्तु त्वं कारकान्तरैरप्रयोज्यत्वे सति कारकान्तरप्रयो. क्तृत्वलक्षणं तदाद्या सकला कल्पना हङ्कतावहमाकारान्तःकरणवृत्तावेव, न प्रतीचि; तस्य कूटस्थतया क्रियासंसर्गशून्यत्वात् । कर्तृत्वाद्यभावादेव तस्य धर्माधर्मी पुण्यपापे, तत्फले स्वर्गनरको, जन्म अपूर्वदेहस. म्बन्धः, मृत्युरुपात्तदेहविच्छेदः, सुखं स्त्रगादिविषयभोगजन्या चित्त. वृत्तिरालादरूपा, अकं दुःखमनिष्टादिसम्बन्धजन्यसन्तापरूपाऽन्तःकरणवृत्तिरेते सर्वे धर्माः “योग्यं योग्येन सम्बध्यते' इति न्यायेना. नृतवपुषि अनिर्वाच्याज्ञानकार्यतया निर्वाच्यात्मके सूक्ष्म लिङ्गशरीरं, अथ च स्थूलदेहे यथायथं भवन्ति; न तु निर्धर्मके कूटस्थे प्रत्यगात्मतत्त्वे इत्यर्थः ॥ ४१ ॥
योऽयं देहोऽनृतजडमया जन्मनः प्रागभावो मृत्युग्रस्तोऽखिलमलगृहं त्वंपदार्थः कथं स्यात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com