________________
प्रथमं प्रकरणम्
चलश्चञ्चलः ।
,,
क्रियावत्वेन प्रसिद्धस्य परिच्छिन्नद्रव्यस्य बुद्धिशब्दवाच्यत्वनिश्चयात् नायमात्मेत्यर्थः । किञ्च, अयं कर्माधीनः धर्माधर्मपरतन्त्रतया तत्तच्छरीरं तादात्म्याध्यासेन तत्तद्रूपेण प्रतीयमानतया तडिदिव विद्युल्लेखेव नहीदृशस्य व्यभिचारिण आत्मत्वं संगच्छते । आत्मा हि परप्रेमास्पदतया सुखस्वरूपः । अयन्तु तद्विपरीत इत्याह — तापसार इति । आध्यात्मिकादिताप एव सारो यस्य यावद् यावदहं करोमीत्यादिकर्तृत्वादिदा तावत्तापाधिक्यमित्यर्थः । किश्व, विचार्यमाणे पञ्चभूत कार्यत्वाविशेषादप्यस्य स्थूल देहवन्निःसारत्वमित्याह — प्रत्यसार इति । नहि मुग्धकल्पितपिशाचस्येवास्य निःसारस्यात्मत्वं सङ्गच्छते इत्यर्थः । नानापरिणामशीलत्वादप्यस्यानात्मत्वं स्फुटमित्याह - जाग्रदिति । इन्द्रियैरर्थोपलब्धिरूपावस्था जाग्रत, स्वप्नो जाग्रद्वासनासंस्कारजनितेन्द्रियाजन्याऽन्तःकरणवृत्तिरूपावस्था बहुधा बहुप्रकारेण तान् जाग्रत्स्वप्नान् सृजति । किञ्च, अपञ्चीकृतभूतकार्यत्वात्पञ्चभूतात्मकमन्तः करणं चित्प्रतिबिम्बप्राहि ज्ञानक्रियाशक्तिप्रधानमेव विज्ञानशब्दवाच्यम् । तस्यात्मत्वे तुल्यन्यायेन स्थूलदेहेन्द्रियादीनामप्यात्मत्वं दुर्वारं स्यात् साधकत्वाधयुक्तिसाम्यात् । तथा नानात्मता स्यादित्यभिप्रेत्याह- अनेकरूप इति । मनुष्योऽहं पश्यामि गच्छामि, सङ्कल्पविकल्पवानमित्याद्यनेकरूपत्वादप्यस्यात्मत्वं न स्यादित्यर्थः । "अविनाशी वा अरे अयमात्मा अनुच्छितिधर्मा मात्रासंसर्गस्वस्य भवति " ( वृ० ४ । ५ । १४ ) इति श्रुतौ आत्मनोऽविनाशित्वं निर्णीतम् । एतस्य तु तद्विपरीतत्वमित्याहअस्वरूप इति । सुषुप्त्यादौ विलयश्रवणाज्जाप्रदादा विक्रियमाणत्वान्न विद्यते स्वमसाधारणं देहादिभ्यो विलक्षणं रूपं यस्य स । तथा च देहादितुल्यत्वादस्यानात्मत्वमित्यर्थः, "तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तरात्मा आनन्दमयः " ( तै० २ । ५ ) इति स्पष्टमेवात्मना विज्ञानमयातिरिक्तस्य प्रदर्शनाद, विज्ञानमयस्य कोशत्वप्रसिद्धेः, भृगु
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५१
www.umaragyanbhandar.com