________________
प्रत्यक्तत्त्वचिन्तामा कर्ता भोक्ता परिमिततया ज्ञानकार्या विकार्य:
कर्माधीनस्तडिदिव चलस्तापसारोऽत्यमारः। जाग्रत्स्वप्नान्सृजति बहुधानेकरूपोऽस्वरूपः
तस्मादन्योऽस्य दृशिरमलोऽस्त्यन्तरात्मा चिदात्मा४०
ननु मास्तु करणसमुदायस्यात्मत्वम् , विज्ञानशब्दवाच्याया बुद्धेस्तु स्यात् । ननु निराकृतं बुद्धेरप्यात्मत्वं तन्मध्यपातित्वादिति चेत्, सत्यम्; करणात्मकत्वेन तस्यास्तन्निराकृतम्, कर्तरूपस्य विज्ञानस्य तु न निराकर्तु शक्यम्, श्रुत्यनुभवसिद्धत्वात् । “विज्ञानं यज्ञ तनुते", (तै० २ । ५) इत्यादिना सर्वयज्ञादिकर्मकर्तभूतं तत्प्रस्तुत्य "विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुते" (तै० २१५) इति तज्ज्ञानस्यैव सर्वपापनिवृत्तिसर्वकामावाप्तिफलश्रवणात्।
आत्मज्ञानफलत्वेन च ते प्रसिद्धे। अत एव न मन:साम्यम, तस्य करणत्वात् । अस्य च "यज्ञं तनुते । कर्माणि तनुते" (तै० २।५) इति वैदिकलौकिकसर्वकर्मकर्त्तत्वश्रवणात् । कर्त्ता हि सर्वैरात्मेष्यते, "शास्त्रफलं प्रयोक्तरि" (मी० सू० ३।७।१८) इति जैमिनिसूत्रात्, कर्मकाण्ड. प्रामाण्यानुरोधात्; "स हि कर्ता" इति श्रुतेश्च । एतच्च “कर्ता शास्त्रार्थवत्वात्। (ब्र० सू० २।३।३३) इति सूत्रयता भगवतो वादरायणस्यापि सम्मतम् । तस्माद्धि ज्ञानमय एवात्मेत्येकदेशिनामुपासकमीमांसकादीनां च मतम् । तन्निराचष्टे-कर्तेति। योऽयं कर्ता भोक्तेत्या. दिरूपेण प्रसिद्धो विज्ञानमयश्चैतन्यप्रतिबिम्बगर्भोऽन्तःकरणविशेषोऽहंकारादिशब्दवाच्यः सोऽपि परिच्छिन्नतयाज्ञानकार्यत्वेन विकार्य एव भूतविकारान्त:पातित्वात् परिणाम्येव । “बुद्धेर्गुणेनात्मगुणेन चैव" (श्वे० ५। ८) "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह" (का०६ । १०)। "बुद्धिश्च नेङ्गते तत्र परमात्मानमश्नुते"। "बुद्धिश्च न विचे. ष्टते तामाहुः परमां गतिम्" ( का० ६ । १०) इत्यादिश्रुतिभिः गुण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com