SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । नाहङ्कारस्याज्ञान कार्यस्याज्ञानाश्रयत्वं संगच्छते, ३८ किन्त्येकस्मिन्ना त्मनि तयोरभ्यासादेवाचोऽहमिति प्रत्यय:, तद्वदत्रापीत्यभिप्रेत्याहस्वप्रमादीति । स्वात्मनि प्रमादोऽनवधानताऽज्ञानं तदस्यास्तीति तथा । स्वात्माज्ञानादेव जीवः प्राणधारणाद्युपाधिवशाद्देहादावहमिति प्रत्ययं करोतीत्यर्थः । अज्ञोऽहमित्यपि तथैव भानमज्ञानस्य तत्कार्यस्य चैकस्मिन्नात्मनि सर्वस्याध्यस्तत्वाद् युज्यते । अत एव भ्रान्त्या मिथ्याध्यासेन नितरां घटीयन्त्रवत्संसृतिमनवच्छिन्नजन्ममरणपरम्परां व्रजत्यनुभवतीत्यर्थः । तथा चाघटित घटनापटीयस्त्वादज्ञानस्य तदुपहिते परमात्मनि स्वप्नद्रष्टरीव न किमप्यसंभावितमिति भावः ॥ ३० ॥ अध्यासेोऽयं परिमिततनौ कामकर्मादिहेतुः कर्तृत्वाद्ये ढतरभवं प्रापयत्येष जन्तून् । तद्वश्यास्ते पुनरपि पुनः संसृति भ्रान्तिमूलां प्राप्यानादौ क्वचिदपि सुखं यान्ति नास्मिन्प्रवाहे ३१ नन्वध्यासस्यैकरूपत्वात्कथं देवतिर्यङ्नरादिदेह हत्यागरूपतया विचित्रायाः संसृतेर्हेतुत्वम् ? विचित्र कारणादेव विचित्र कार्यो - त्पत्तेर्विचित्र तन्तुकार्यविचित्रपटोत्पत्तिवद् दृष्टत्वादित्याशङ्क्याहअध्यासोऽयमिति । अयं सर्वलोकप्रत्यक्षोऽहं ममेदमित्यध्यासेो मिथ्याज्ञानरूपः परिमिततनौ परिच्छिन्नशरीरादौ कर्तृत्वाद्यैः कर्ताऽहमेतस्य कर्मणः एतत्फलस्य भाक्ताहमित्यादिरूपेण कामकर्मादिहेतुः । काम इदं मे स्यादिदं मे स्यादितीच्छारूप:, कर्माणि विहिताविहिताद्यनुष्ठानजनितधर्माधर्मशब्दवाच्यानि सञ्चितागामिप्रारब्धरूपाणि, आदिशब्देन रागाभिनिवेशास्मितादेर्मह:, तेषां हेतुः कारणं प्रसिद्ध एष जन्तून स्वस्वरूपाज्ञानिनो जीवान् दृढतरभवं तत्त्वज्ञानमन्तरेणोच्छे Shree Sudharmaswami Gyanbhandar-Umara, Surat --- www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy