________________
प्रथमं प्रकरणम् ।
आत्मवत्सत्यत्ववारणायाह---अनृतमिति । ऋतं सत्यं तद्भिन्नमनृतमनिर्वाच्यमित्यर्थः । तस्य तवज्ञान निवर्त्यत्वसिद्धये ग्रह - कल्पि - तमिति । अभ्यस्तमित्यर्थः । न च ब्रह्मतत्त्वज्ञान निवर्त्य प्रपञ्चे)तिव्याप्तिस्तस्याज्ञानोपादानकत्वेनाज्ञानानतिरेकादिति भावः । विचित्रकार्योपादक योग्यतामाह - त्रिगुणमिति । यद्वा, मिथ्याज्ञानव्युदासायाह त्रिगुणमिति । तथा चानाद्यनिर्वाच्यं भावरूपं ज्ञानविरोधि त्रिगुणात्मकमज्ञानं तस्मिन्नात्मतत्त्वे परिकल्पितम्, तदेव संसारं त्वयि कल्पयति । तन्निरासितत्त्वज्ञानसिद्धये यथेोक्तलक्षणास्यात्मतत्त्वस्यावश्यश्रोतव्यत्वादिति भावः ॥ २८ ॥
तद्वाराहंकृतिरपि जडारोपितानर्थहेतुस्तत्रात्मन्यप्यखिलमनृतं कल्पितं देहमुख्यम् । मिथ्याध्यासादहमिति मतिः स्थूलदेहे च सूक्ष्मे भ्रान्त्या जीवा व्रजति नितरां संसृति स्वप्रमादी ३०
३७
केवलमज्ञानं नानर्थावहं सुषुप्तौ तस्मिन्विद्यमानेऽपि दुःखाद्यनर्था - भावात्; ततो यद्द्द्वारा तदनर्थावहं तमध्यासं प्रदर्शयन्नादावहङ्काराध्या सं साक्षादनर्थमूलं दर्शयति तद्द्वारेति । ज्ञानद्वारा तत्रोक्तलक्षणाज्ञानोपहिते आत्मनि अहङ्कृतिरप्यारापितेत्यन्वयः । अहङ्करणमहमिति प्रत्ययः शब्दश्च । जडा अज्ञान कार्यत्वाद् | अनर्थहेतुः सकलान - कारणमज्ञानमप्येतद्द्वारेवाऽनर्थहेतुः । आध्यात्मिक कार्याध्यासेष्वहमिति प्रथमोऽध्यासः । न चाधिष्ठानारोप्यांशद्वयानुपलम्भान्नायमध्यास इति वाच्यम् । यो दहतीतिवदहमुपलभे इति दृग्दृश्यांशयेारुपलम्भात् । तत्राप्यात्मनि ग्रहङ्काराध्यासवति तस्मिन्नखिलं देहमुख्यं देहेन्द्रियप्राणमनोबुद्धिरूपं कल्पितमज्ञानेन अनृतमनिर्वात्र्यमित्यर्थः
:1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com