SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ३३ ब्रह्मणि प्राप्ता या निष्ठा पर्यवसानं तत्रैव नितरां सर्वविक्षेपनाशात् कृतकृत्यतया पर्यवसन्नं श्रुत्युक्त विशेषणविशिष्ट प्राप्य भगवत्प्रसादादासाद्य भक्तिर्गुरोरानुकूल्यम् श्रद्धा तद्वचनेष्वास्तिक्यबुद्धि:, ताभ्यां प्रवणं तदाभिमुख्यं नीतं यन्मनस्तेन तमाचार्य संश्रयेत् -- सम्यक् संसाराब्धितरणाय शरणत्वेनाश्रयेदित्यर्थः ॥ २५ ॥ " तत्पार्श्व विजितकरणेो वीतरागो विवेकी तिष्ठन्सेवाप्रमुखगुणैः स्वप्रसादानुकूलम् । आराध्या श्रुतिनयविदं सुप्रसन्नञ्च बुद्ध्वा पृच्छेत्प्रश्नान्विविधविशयान्स्वान्तगान्बोधसिद्धैय २६ गुरोः सन्निधौ प्राप्तस्य मुमुत्ताः कृत्यमाह -- तत्पार्श्व इति । तस्य गुरोः समीपे तिष्ठन्नसा मुमुक्षुर्विवेकी नित्यानित्यवस्तुविवेकवान्, वीतराग आब्रह्मलोकभोगतृष्णारहितः, विजित करणः शमदमोपेतः, सेवा तचिन्तानुकूला या या चेष्टा तत्र स्थितिः, प्रमुखशब्देन प्रणिपातादिग्रहस्तादृशैः सुगुणैः स्वप्रसादानुकूलं स्वस्मिन् गुरोः प्रसादः खप्रसादस्तदनुकूलं यथा स्यात्तथामुं दैशिकवर्यमाराध्य सम्यगाराधनं कृत्वा श्रुत वेदान्ता:, नयास्तदनुकूलतर्काः, तान् सम्प्रदायता वेत्तोति तमोपनिषदब्रह्मात्मविज्ञानपरिपूर्ण सुप्रसन्नं सुष्ठुप्रसादानुकूलं विज्ञाय तदनुज्ञयैव प्रश्नाविविधविशयान् नानासंशयबीजगोचरान् स्वान्तगाव स्वान्त:करणनिष्ठान् मुमुक्षुभिः कर्त्तव्यतया शास्त्रोक्तान् पृच्छेत् । बोधो वेदान्तवाक्यविचारजन्यो ब्रह्मात्मसाक्षात्कारस्तस्य सिद्ध प्राप्तये, न तु कौतुकाद्यावेशेन स्वपाण्डित्यख्यापनायेत्यर्थः ॥ २६ ॥ U काहं कस्य प्रचुरभयदा संसृतिः काऽस्त्यविद्या का विद्या तत्क्षयपटुतरा केाऽस्त्युपायस्तदाप्तौ । " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy