________________
प्रथमं प्रकरणम् । कामो यजेत' इति समुदायद्वयं कृत्वा फलसम्बन्धविधानवत् तत्र सख्यस्मरणात्मनिवेदनानि मानसी भक्तिः, तत्र स्मरणं नाम सत्यः सर्वगः सर्वशक्तिरित्याद्यनन्तकल्याणगुणादिवैशिष्ट्येन चिन्तनम् , सख्यं श्रद्धादि,
आत्मनिवेदनं देहसमर्पणं विक्रोतपशुवद्भरणपोषणादासीन्येन भगवदेकशरणत्वम् । श्रवणम्, पादसेवनं परिचर्या, अर्चनादि कायिकी, कीर्तनं गानम्, भगवहास्याद्यभिधानादि वाचिकी भक्तिरित्यादि विवेचनीयमिति सर्वमनवद्यम् ॥ २३ ॥ ।
भक्तिं पोक्तामथकृतवतः प्रेमभक्तिर्मुरारे:
पादाम्भोजे भवति च ततोऽध्यासपाशमहाणेः। हेतुधिो निजभगवतारैक्यनिष्ठः प्रमात्मा
सिद्ध्येत्सिद्धाभवजलनिधेर्मुक्तिरेतेन जन्तोः॥२४॥ यथोक्तसाधनभक्तेः फलं निरूपयति--भक्तिमिति : प्रोक्तां यथापदिष्टां साधनरूपा भक्तिं कृतवत: पुंसोऽथानन्तरं मुरारेः श्रीकृष्णस्य पादाम्भोजे प्रेमभक्तिर्निरतिशयरतिर्भवति । ततः प्रेमभक्तरध्यासोऽतस्मिंस्तद्बुद्धिरूपो मिथ्याप्रत्ययरूप इति यावत् । स एव बन्धक त्वात् पाशस्तस्य प्रहाणिः प्रकर्षण मूलबाधेन बाधस्तस्या हेतुभूतो निजस्य त्वंपदार्थस्य भगवत्प्रसादात् त्रिविधमलनाशेन परिशोधितलक्ष्यरूपस्य प्रत्यगात्मनः भगवतः स्वत एव नित्यशुद्ध बुद्धमुक्तस्वभावस्य तत्पदलक्ष्यस्य तयोस्तत्त्वंपदार्थयोरैक्ये वाक्यार्थभूताखण्डवस्तुनि निष्ठा पर्यवसानं यस्य स च बोधः प्रमाऽनधिगता बाधितार्थविषयं यथार्थज्ञानं
"तावतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन्"
(श० ब्रा०) “ऐन्द्रानो द्वादशकपालोऽमावास्यायां भवति'
(श० ब्रा०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com