SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २८ प्रत्यक्तत्त्वचिन्तामा भगवद्भक्तिरेव सर्वानर्थान्मूलिनी सर्वोपायैमुमुक्षुभिः संपायेत्यभिप्रेत्याह-धर्मादिति स्वं प्रति विहिताच्छास्त्रेणेति शेषः। स्ववर्णाश्रमप्रयुक्तात्परमेश्वराराधनलक्षणाद्धर्माद्भक्तियोगोत्पादिका चित्तशुद्धिर्भवतीति सम्बन्धः । ननु धर्म कुर्वन्तोऽपि संसरन्त एव दृश्यन्ते, कधं धर्माच्छुद्धिर्भवतीति नियम: ? इत्याशङ्कयाह-कुर्वन्निति । धर्म भगवदा. राधनलक्षणमाचरन् परिभवं संसृतिरूपतिरस्कारं न चाप्नोति तस्मात्तं भगवदाराधनलक्षणमेव धर्म कुर्यादित्यर्थः । तथा च पुरुषापराधकामनैव संसारहेतुर्न तु धर्मः। “धम्मो नित्यः सुखदुःखे त्वनि ये' इति भारतोपसंहारे भगवदाराधनलक्षयस्यैव धर्मभ्य भगवत्प्राप्तिफलकत्वान्नित्यत्व. मुक्तम्, न तु धर्माभासस्य । ईश्वराद्विमुखैः सकामपुरुषैरनुतिष्ठितस्य "सुखदुःखे त्वनित्ये' इत्यनेन तत्फलकस्य धर्मस्याप्यनित्यत्वमुक्तं वेदितव्यम् । अत एव कुमतिहरं श्रौतं श्रुतिप्रोक्तं पन्थानं समाश्रित्य कृष्णाघिसेवी सुखतोऽनायासेन धीमांस्तत्त्वज्ञानवान् सन्तता भ्रान्तिमविद्यातत्कार्यमुच्छिद्यापबाध्य संसारसमुद्रं तरत्यतिक्रामति । जीवन्नेव विमुक्तो भवतीत्यर्थः । २० । वेधा भक्तिर्निगविहिता केशवे माक्षहेतुः सख्यं श्रद्धास्मरणमनिशं नजदेहार्पणञ्च । औदासीन्यं स्वतनुभरणे पाषणादा स्वकीये न्यस्यात्मानं भगवति हरौ मानसी भक्तिरेषा ॥२१॥ भगवति निरतिशयप्रेमोत्पादिकां साधनभक्तिं त्रेधा विभज्य दर्शयति-त्रेधेति । मोक्षो निरतिशयानन्दाविर्भावस्त तुर्भगवति निरतिशयप्रेमोत्पादनद्वारा साधनभक्तिः केशवविषये त्रेधा मानस्यादिभेदेन त्रिप्रकारा निगमविहिता श्रतिस्मृतिभिरुपदिष्टा। तत्रादावभ्यहितत्वान्मानसी भक्ति निरूपयति-सख्यमिति स्नेहास्पदत्वे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy