________________
प्रथमं प्रकरणम् ।
२७ ऽपि स्वादु भक्तानुग्रहसूचकतया स्मितं हसितं तेन या मधुरता माधुर्य तयाऽलङ्कतमास्यं मुखारविन्दं यस्य तस्मिन्, स्वच्छं धाम स्वरूपप्रकाशो यस्य तस्मिन् कृष्णे भक्तिमनुरागरूपां हे सुजना: सफलजन्मान: श्रयत आश्रयतेति सम्बन्धः। शेषं स्पष्टम् ॥ १८ ॥ भोगासक्ति परिहृतवतो भक्तियोगा मुकुन्दे
सिद्धयेद् धीरो विषयविरतिं दोषदृष्टयाश्रयेत। सा धीशुद्ध्या विरतिरुदिता सद्विवेकान्मुमुक्षो
मेक्षि हेतुं जनयति रति केशवे केशिशत्रौ ॥१८॥ भक्तियोगोपायं विषयवैराग्यमवश्यं कर्त्तव्यमिति दर्शयतिभागासक्तिमिति । वैराग्योपायमाह-दोषदृष्टयेति । तस्या अपि कारणमाह-सेति । सा विषयेभ्यो विरती रत्यभावहेतुर्दोषदृष्टिरन्त:करणशुद्ध्या सद्विवेकात सम्यग्विवेकद्वारा उदिता सती केशिनो दैत्यविशेषस्याश्वरूपधारिणः शत्रुर्घातकस्तस्मिन् केशवे ब्रह्मरुद्रजनकत्वेन सर्वे. श्वरे श्रीकृष्णे रतिं सर्वसाधनफलभूतां प्रेमप्रकर्पलक्षणां भक्तिं सकलानर्थनिवृत्त्युपलक्षिताद्वयानन्दाविर्भावरूप माक्षे हेतुमवर्जनीयतया तत्त्वज्ञानमःयुत्पाद्य मोक्ष पर्यवसायिनी मुक्तिमिच्छोः पुरुपस्योत्पादयतीत्यर्थः । यद्यपि श्रवणकीर्तनादिभिर्वक्ष्यमाणैरेव साधनैः प्रेमप्रकर्षोत्पत्तिस्तथापि तैरपि भगवतोऽन्यपदार्थेभ्यो वैराग्यमुत्पाद्यैव प्रेमप्रकर्षात्पादनं क्रियते। अन्यत्र विषये आसक्तचित्तस्य तादृशप्रेमोत्पत्तिदुर्लभेति भावः ॥१६। धर्माच्छुद्धिर्भवति विहितात्स्वं प्रतीशार्चनाख्यात्
कुर्वन्धर्म न च परिभवं याति कुर्यात्ततस्तम् । श्रौतं मागं कुमतिहरमाश्रित्य कृष्णाङ्घ्रिसेवी संसाराब्धिंतरति सुखतोभ्रान्तिमुच्छिद्य धीमान्॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com