________________
१५
प्रथमं प्रकरणम् । • तस्मादित्यर्थः । कथं तन्निरसनमित्यत अाह--बुद्ध्यारूढमिति । वेदान्तवाक्यविचारजन्यबुद्धिवृत्त्यारूढं सञ्चैतन्य यदा फलति तदा सकलाज्ञानबाधः स्वतः सिद्ध एव भवतीत्यर्थः । एवं शास्त्रार्थ निरूप्य तत्फलभूतं दृश्यानोच्छेदोपलचितं निरतिशयानन्दाविर्भावं मोक्ष दर्शयति-~-अखण्डं श्रीकृष्णाख्यमिति श्रीकृष्णाख्यमखण्डं वस्तु सततं जयति सर्वोपरि वरीवर्ति--नित्यमुक्तस्वभावं सच्चिदानन्दघनं त्रिविधपरिच्छेदशून्य निजभक्तान्तःकरणे प्रतिफलितं सत्सततं प्रकाशते इत्यर्थः। तथा च सकलवेदान्तप्रमेयभूतं श्रीकृष्णाख्यं ब्रह्मैव तत्त्वमस्यादिवाक्यजन्यान्त:करणवृत्ती समारूडं सकलमज्ञानं तत्कार्यञ्च विनिवर्त्य निरतिशयानन्दपदे स्वभक्तमभिषेच्यत्तीति भावः ॥ ६॥
ध्यायं ध्यार्य नवधनरुचि सर्वसौन्दर्यसारं
स्मारं स्मारं व्रजपतिगृहे चेष्टितं तन्मुरारः। पायं पायं हरिगुणसुधा सत्पयाधेः समुत्यां
भूयो भूयो यदुपतिपदे धावतीयं मतिम ॥७॥ भक्तवावेशादित्युक्तं पूर्व तद्विवृणोति याय ध्यायमिति नवबनरुचिं मुरारमुरनामासुरस्य हन्ता श्रीकृष्यो मुरारिरिति सर्वपुराणेतिहासादा प्रसिद्धम् । स च जगत्पालनाय कृतावतारो भगवान् वासुदेवस्तस्य नूतनजलधररुचिवद्रुचिं कान्तिं सर्वसौन्दर्यसारञ्चन्द्रकन्दर्पपद्मादयो यत्सौन्दर्यलवासासेन कान्तिमन्तो लोके उपमानं गतास्तादृशों सर्वसौन्दर्यसारसर्वस्वभूतां कान्तिं ध्यायौं ध्यायं पुन:पुनरतिशयेन ध्यात्वा, "अाभोषणे णमुल " ( पा० सू० ३ । ४ । २२) "नित्यवीप्सयोः” ( पा० सू० ८।१ । ४) इति द्विवचनम् । तस्यैव भगवता मुकुन्दस्य ब्रजपतिगृहे सकल श्रुतिसारग्राहिसुरमुनि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com