________________
प्रत्यक् तस्त्वचिन्तामयौ
-
भूततदैक्यत्वश्च सफलं संक्षेपेण निरूपयति-शुद्धमिति । विष्णोव्यपनशीलस्य प्रत्यगभिन्नस्य श्रीकृष्णस्यैवैषा कीर्तिरस्तोत्यन्वयः । एषा केत्यपेचायामाह - शुद्धमिति । शुद्ध मायातत्कार्यसम्पर्कशून्य वस्त्वनारोपितं तत्वमद्रय द्वितीयवर्जितं तत्पदलक्ष्य ब्रह्म प्रविदितं शास्त्रस्य विषयत्वेन प्रतिपाद्यमत एव शास्त्रप्रमाणजनिताखण्डाकारवृत्त्या बोद्धुं स्वात्मत्वेन ज्ञातुमिष्टं प्रेप्सागोचरो भवतीत्यर्थः । एवं तत्पदलक्ष्यं प्रतिपाद्य त्वंपदलक्ष्य निरूपयति -- स्वान्तस्थ मिति । स्वान्तमन्तःकरणं तत्र तत्साक्षितया तिष्ठतीति स्वान्तस्थमन्तःकरणोपहितं तद्ब्रह्मैव त्वंपदलक्ष्यम् । नन्वन्तःकरणसम्बन्धात् तस्य तद्धर्मभाक्त स्यादित्यत आह — विमलमिति । अन्तःकरणस्योपाधित्वेनं तटस्थत्तया वस्तुकीटावप्रवेशात्तद्धर्ममलसम्पर्करहितं तत्साक्षितया न तद्धर्मभाग्भवतीत्यर्थः । ननु साक्षिणि प्रमाणमस्ति न वा । अस्ति चेत् तर्हि तस्य परिच्छेद्यतया दृश्यस्यानात्मत्वं स्यात्, नास्ति चेत् तर्हि खपुष्पादिवदलीकत्वापत्तिरित्याशङ्कक्याह - स्वधामेति । स्वप्रकाशमित्यर्थः । तथा च सकलप्रमाणादिवस्तुभासकस्य साक्षिणः प्रमाणाभावेनालीकत्वापादनं कथं युक्तिपथमवतरेदिति भावः । ननु तथापि कदाचित्तस्य नाशः स्यादित्यत आह— अमृतमिति । अविनाशिस्वभावमित्यर्थः । निःसाचिकस्य नाशस्यानुपपत्तेर्न साक्षिणोऽमृतस्य नाशशङ्कावकाश इति भावः । एवं त्वंपदलक्ष्य' निरूप्याखण्डवाक्यार्थं निरूपयति--- प्रत्यगानन्दरूपमिति । वेदान्तजन्यवृत्त्यारूढं सत् प्रतिकूलमज्ञानतत्कार्यं त्यजतीति प्रत्यक् त्वंपदलक्ष्यमानन्दरूपं तत्पदलक्ष्य प्रत्यक् च तदानन्दरूपञ्च प्रत्यगानन्दरूपं प्रत्यगभिन्नाद्वयानन्दं ब्रह्मेत्यर्थः । ननु कथं प्रत्यगेवानन्दरूपं स्यात्तदुपाधेर ज्ञानतत्कार्यस्य सत्त्वादित्याशङ्क्याह-सकलाज्ञानबाधादिति । कलाभिः स्वकार्यवगै: सह वर्त्तते इति सकलं सकलञ्च तदज्ञानं सकलाज्ञानं तस्य बाघो निरसनं
ू
१४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com