________________
४
प्रत्यकतत्त्वचिन्तामणैौ
नत्वा साम्बं शिवं श्रीगणपतिममरैर्वन्द्यपादारविन्दं
मार्तण्डं भ्रान्तिखण्डं गुरुमतिसुहृदं शारदां संविदीशाम् । व्यासं वेदाब्जभानुं यतिवर ममर प्रार्थ्यवेदान्तभाष्यं व्याख्यां चिन्तामणेः श्रीहरिपदरतये स्वप्रभाख्यां प्रकुर्वे ॥ ३ ॥
कृपामृतरसापारावारं सर्वसुहृत्सखम् । श्रीमुकुन्दमहं वन्दे तत्पदाम्भोजभक्तये ॥ ४ ॥
प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयगमनादिसिद्धये विशिष्ट - शिष्टाचारानुमितश्रुतिस्मृतिप्रमाणकं स्वेष्टदेवतानुसन्धानात्मकं मङ्गलमाचरन्नर्थाच्छास्त्रीयाभिधेयप्रयोजने दर्शयति श्रोतृप्रवृत्तिसिद्धये - मेघश्याममित्यादिना पद्यत्रयेण । अस्मिन् वेदान्तप्रकरणे तत्त्वंपदार्थतत्त्वं तदैक्यवाक्यार्थतत्त्वच प्रतिपाद्यते विषयः । तज्ज्ञानाच्च तद्गताऽविद्यातत्कार्यात्मसंसारबन्धबाधः, स्वरूपपरमानन्दाविर्भावः प्रयोजनमिति स्थितिः । तदुभयमिह मङ्गलाचरणव्याजेन पद्यत्रये - खादी संगृह्णाति मेघश्याममित्यादिना । श्रीमुकुन्दं कलये, इत्यन्वयः । श्रिया ब्रह्मविद्यया मुक्तिं ददाति निजभक्तेभ्य इति श्रीमुकुन्दः,
" ददामि बुद्धियोगं तं येन मामुपयान्ति ते । ” ( गो० १० । १०) इति भगवद्वचनात् ।
स वासुदेवो भगवान् कृष्णः सर्ववेदान्ततात्पर्यविषयस्तत्पदार्थस्तं कलये -- निरतिशयसैौन्दर्यमाधुर्य्य सौष्ठवाद्यनन्तकल्याणगुणाभिरामं भक्तानुग्रहार्थं गृहीतलीलाविग्रहं सगुणं भगवन्तमनुसन्दधे । तद्गुणसौन्दर्यलुब्धचेतस्तया तद्दास्यमेवाङ्गीकरोमीत्यर्थः । स्वमपीत्यत्रापिशब्देन स्वं स्वात्मत्वेन शास्त्राचार्यप्रसादादभिव्यक्तमपि तदित्थंभूतगुणाकर्षितचेतस्तया तदीयदास्यसख्यादिरसास्वादनेन च प्रतिक्षणं तमेव भगवन्तं निर्द्धनः कुतश्चिद् भाग्याल्लब्धं चिन्तामणिमिवान्तः कलये इति द्योत्यते । एतदेवोपपादयंस्तत्र हेतुमाह — भक्त्येति । भक्त्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com