SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः । श्रीमत्सदानन्दविद्वद्विरचितः स्वप्रभाख्यव्याख्यासंवलितः प्रत्यक्तत्त्वचिन्तामणिः। मेघश्यामं निरवधिरसं पीतवासो दधानं कान्त्याक्रान्तत्रिभुवनवपुर्येयपादारविन्दम् । सत्यज्ञानामितसुखमवाग्गोचरं बुद्धयतीतं भक्त्या सिद्धयै स्वमपिकलये श्रीमुकुन्दं स्मितास्यम् ॥१॥ नन्दालये क्लिसितं श्रुतिभिर्विमृग्यं ब्रह्मादिवन्द्यचरणं नवमेघवर्णम् । संसारतापशमनं सुपुमर्थमाद्यं कृष्णं श्रये दलितमोहमयान्धकारम् ॥ १ ॥ आनन्दकन्दममृतायनमीशितारं श्रीलक्ष्मणाग्रजमखण्डकलाभिरामम् । अज्ञानरावणरिपुं सुकुमारदेहं सीतापतिं हनुमताश्रितमाश्रयेऽन्तः ॥ २॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy