SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । २८५ विशुद्धेति । विशुद्धसत्त्वात्मतया शुद्धसत्त्वप्राधान्येन महेश्वरस्य तत्पदार्थस्योपाधिर्माया तत्र तत्पदार्थे परमात्मनि आवृतिरावरणं विभ्रमो विशेोऽन्यथाभानलक्षणस्तदुभयप्रदो न भवति । प्रत्युत दोषबाधकास्तत्स्वरूपानुसन्धातृणां पुंसामिति शेषः। सार्वयमुख्या गुणा निर्दुष्टास्तदुपाधिना मायया समर्पिता इति योजना ।। ६६ ।। रजस्तमामिश्रितसत्त्वमावृते निधानमज्ञानमशेषदुःखदम्। . प्रत्यञ्चमानन्दमपीदमावृणा त्युपाधिरामेक्षिमनादिभावतः ॥ ६ ॥ तस्मिन्नेव चैतन्ये त्वंपदार्थे मलिनसत्त्वप्रधाननाज्ञानेन वैपरीत्यमध्यस्तमित्याह--रज इति । अज्ञानं रजस्तमोभ्यामभिभूतसत्त्वमावृतेर्निधानमावरणशक्तिकमशेषदुःखमन्यथाभानलक्षणं विक्षेपरूपं च ददातीति । तथा प्रत्यञ्चं परमप्रेमास्पदतयाऽऽनन्दस्वभावमप्यावृणोति-तमाच्छाद्य बहिर्मुखं करोतीत्यर्थः। तच्चाज्ञानं तत्त्वज्ञानमन्तरेण दुरुच्छेदमित्याहउपाधिरिति । अनादिभावरूपोऽयमुपाधिर्मोक्षपर्यन्तं तिष्ठति तत्त्वसाक्षात्कारमन्तरेण न विनश्यतीत्यर्थः ॥ ६७ ॥ उपाधियुग्मं परिहत्य बाधितं तदर्पितान् धर्मगणान् विहाय च । विशुद्धचैतन्यमखण्डमद्वयं द्वयाः स्वरूपं निगमेन बाध्यते ॥६॥ उपाधिद्वयपरित्यागेन स्वयमेवाखण्डवाक्यार्थसिद्धिरित्याहउपाधियुग्ममिति । मायाविद्यारूपमुपाधिद्वयं बाधितं स्वत एव बोध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy