________________
२८४
प्रत्यक्तत्त्वचिन्तामणी व्योमादिकर्तृत्वमपि स्वाधीनभूतमाययाऽर्पितम्, नहि जीवे इव स्वरूपावरणेन तत्रार्पितम् , किन्तु स्वत: सिद्धा या ईक्षा निरावरणस्वरूपावबो. धस्तया नित्यनिवृत्तरूपया। तथा परोक्षत्वादयो गुणा नित्यापरोक्षस्वरूपेऽपि जीवव्यामोहार्थ तत्र सदद्वयेऽक्षरे परब्रह्मणि विभौ परिपूर्णस्वभावे आरोपिता इत्यर्थः ।। ६४ ।।
त्वमर्थमात्मन्यपि जायदादयः
कर्तृत्वभोक्तृत्वमुखाः प्रकल्पिताः। स्वाविद्यया साक्षिणि निर्विकल्पके
तुरीयतत्त्वेऽनुभवात्मनीति च ॥६५॥ एवं तत्पदार्थे आरोपप्रकार प्रदर्श्य त्वंपदार्थेऽपि दर्शयति-त्वमिति । त्वंपदार्थे आत्मन्यपि वस्तुतो निर्विकल्पकस्वरूपे तुरीयतत्त्वेऽनुभवात्मनि अविद्यातत्का>साक्षिण्यपि स्वाविद्यया स्वस्वरूपावरणेन जाप्रदादयोऽवस्थाः, कर्तृत्वादयो गुणा दोषरूपा: प्रकाल्पता: । इति चेति निपातसमुदायेनैकस्मिन्नेव चैतन्ये नानाविरुद्धधर्मा अविद्यया मायया च परिकल्पिता इति सूच्यते इत्यर्थः ॥ ६५ ॥ विशुद्धस्वत्त्वात्मतया महीश्वरो
पाधिन तत्रावृतिषिभ्रमप्रदः । सार्वज्ञय मुख्यास्तदुपाधिना गुणाः
समर्पिताः प्रत्युत दोषबाधकाः ॥६६ ॥ धर्माणामुभयत्र कल्पितत्वसाम्येऽपि उपाधितारतम्यात्तयोर्विशेषमाह-विशुद्धेति। यद्वा, विद्याया ऐक्येऽपि तदुपहितचैतन्यस्याप्यैक्ये सत्त्वशुद्ध्यविशुद्धिभ्यां तया महद् वैषम्यं सम्पादितमित्याह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com