SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २८० प्रत्यक्तत्त्वचिन्तामणौ तीत्युपपादयितुं काण्डत्रयात्मकं शास्त्रं त्रिविधाशुद्धिनिरास हेतुभगवद्भक्त्यवबोधनद्वारा भगवद्वासुदेवे एव पर्यवसन्नमिति सूचयन्नादा त्वंपदार्थस्याशुद्धस्वैविध्यं तन्निरासोपायञ्च दर्शयति-त्रेधेत्यादिपद्यचतुष्टयेन । त्वमस्त्वंपदार्थस्य आत्ममोहिनी स्वस्वरूपव्यामोहकी अशुद्धिस्टेधाऽस्तीति सम्बन्धः । तत्रैविध्यमेवाह-स्वाज्ञानेत्यादिना । स्वाज्ञानं स्वस्वरूपानवबोध एकाऽशुद्धिः, सकस्ताशुद्धिनिदानत्वात् प्रथमोपात्ता सा चतुर्विधा। अनित्ये ब्रह्मलोकादिसंसारफले नित्यत्वबुद्धिरेका विद्या द्रष्टव्या। अशुचिषु स्वशरीरपुत्रभार्यादिशरीरेषु शुचित्वबुद्धिरपरा, दुःखेषु दुःखसाधनेषु च सुखतत्साधनबुद्धिरन्या, अनात्मनि देहादावहमित्यात्मबुद्धिरितरा चेति । तदुक्तम्- "अनि. त्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर विद्या"। इति तद्धेतुका द्वितीया विक्षेपात्मिका । सा अनेकविधा, रागद्वेषाभिनिवेशाद्यनन्तभेदवत्त्वात् । तद्धतुका तृतीया मलं पापाद्यपरपर्यायं तद्रूपा निषिद्धाचरणजन्या अनन्तजन्मसञ्चिता तत्त्वज्ञानप्रतिबन्धिका। एवमशुद्धित्रयं प्रदर्श्य तन्निरासोपायं वदन्नादौ साक्षादनर्थरूपपापाख्याशुद्धनिरासोपायं दर्शयति-तत्रेत्यादिसाढेन । तत्र तिसृषु मध्येऽन्तिमा:शुद्धिरघाभिधा पापनाम्नी धियस्तदुपाधिकस्य जीवस्य वेदचोदितैः श्रुतिस्मृतिबोधितैः “तमेतं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन" (बृ० ४।४।२२) इत्यादिश्रुतिवाक्यैः कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते” इत्यादिस्मृतिवाक्यैर्विहितैर्यज्ञादिभिर्विनश्यतीत्यर्थः ॥ ५६॥ यज्ञस्तपादानमहङ्कृति विना . गोविन्दपादाब्जसमर्पितं कृतम् । अनेकजन्मार्जितपापसञ्चयं निहन्ति भक्तिं जनयत्यधोक्षजे ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy