________________
षष्ठं प्रकरणम्।
२७६ यस्य स संसारजाले सूत्रकृते जाले मत्स्य इव इतरो वस्तुतस्तद्विलक्षणत्वात् संसारसम्बन्धशून्योऽपि पततीति योजना ।। ५७ ॥ यस्तत्पदार्यः परमेश्वरो हि तद्
भत्तया विशुद्ध्या मतिरस्य शुद्ध्यति । न तां विना तत्त्वधियः समुद्भवो
न तां विना मोक्षमुपैति कश्चन ॥५८॥ एवमध्यासकृतानर्थप्राप्तिं प्रदर्येदानों तन्निवृत्तये परमपुरुषार्थसाधनभूमिः भगवद्भक्तिरेव मुमुक्षुभिरादर्तव्येत्याह-य इति। यः जगजन्मादिहेतुरपि सत्यज्ञानानन्दानन्तस्वरूपस्तत्पदार्थो भगवान् वासुदेवः परमेश्वरशब्दवाच्यो ब्रह्माद्यैर्जगदीश्वरैः पूज्यपादाम्भोजः । हीति श्रुतिस्मृतिपुराणेतिहासादिप्रसिद्धिद्योतकः। तस्य भक्तिर्भजन तत्परत्वलक्षणं तया विशुद्ध्या फलाभिलाषादिकलङ्कशून्यया अस्य मुमुक्षोर्मतिः शुद्ध्यति । शुद्धिजनितविवेकादिसम्पन्नतया शुद्धवस्तुप्रवेशयोग्या भवतीत्यर्थः। एतदेव व्यतिरेकमुखेन द्रढयति-न तामिति । तादृशशुद्धिहेतुभगवद्भक्ति विना तत्त्वज्ञानजन्म नास्ति, न तत्त्वज्ञानमन्तरेण कश्चनापि मोक्षमुपैति । "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्या विद्यतेऽयनाय' (श्वे० ६।१५ ) इति श्रुते रित्यर्थः ॥ ५८॥ त्रेधास्त्यशुद्धिस्त्वम प्रात्ममोहिनी
स्वाज्ञानविक्षेपमलाख्यभेदतः। तत्रान्तिमा शुद्धिरघाभिधा धियो
यज्ञादिभिर्नश्यति वेदचोदितैः ॥ ५८ ॥ एवं भगवद्भक्तिरेव सकलाशुद्धिविध्वंसनपूर्वकतत्त्वज्ञानहेतुरित्युक्तम् । तत्र त्वंपदार्थस्याशुद्धिस्त्रिविधा। सा त्रेधा भत्त्या विनश्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com