________________
२७६
प्रत्यक्तत्त्वचिन्तामणौ मुदितार्थः । जाग्रदवस्थाव्यावृत्त्यर्थम्-इन्द्रियाजन्येति। अविद्यावृत्तिमत्यां सुषुप्तावतिव्याप्तिवारणाय-अन्तःकरणवृत्तीति हृदि निधायाहनेति ॥ ५० ॥ सुप्तिस्त्वविद्याविषयाऽतिसूक्ष्माऽ
विद्यात्मिका वृत्तिरितीष्यतेऽतः। जाग्रत्यविद्याकृतिवृत्तिरन्या
स्वप्ने तथान्तःकरणस्य वृत्तिः॥५१॥ जाग्रत्स्वप्नोभयभोगप्रदकोपरमे सति विशेषविज्ञानोपरमात्मिकां कारणात्मनावस्थितिरूपां सुषुप्तिं लक्षयति-सुप्तिरिति । सुषुप्तिर्नाम अविद्यागोचराऽविद्यावृत्त्यवस्थेति। जाग्रत्स्वप्नयोरविद्याकारावृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिरित्यर्थः ॥ ५१ ॥ अव केचिन्मृतिमूर्छयायो
राहुहवस्थान्तरतां विपश्चितः। सुप्तौ तथान्तर्गततामपोतरे
न तद्विचारे फलमत्र किञ्चन ॥ ५२ ॥ मुद्गरप्रहारादिजनित विषादेन विशेषज्ञानोपरमावस्था मूर्छावस्था। तदुक्तम्- "मुग्धेऽर्द्धसम्पत्ति: परिशेषात्” (ब्र० ३ । २ । १०) इति । एतच्छरीरभोगप्रापककोपरमेण संपिण्डितकरणमामावस्था भावि. शरीरप्राप्तिपर्यन्तावस्था मरणावस्थेति लक्षणमभिप्रेत्याह-अत्रैवेति । अत्र जीवावस्थाविचारे केचिच्छास्त्रविदो मृतिमूर्च्छयोयोरवास्थन्तरतामाहुः कथयन्ति । हि लोकप्रसिद्ध्येति । इतरे सुषुप्तावेवान्तर्भावमाहुः। तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोरत्र त्वंपदार्थे निरूपणे उपयोगाभावान्न प्रयत्यते इति तात्पर्य्यार्थः ॥ ५२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com