________________
षष्ठं प्रकरणम् ।
तत्रेन्द्रियद्वारत एव बोधा
वस्था भवेज्जाग्रदविद्ययोत्था ॥ ४८ ॥
एवं जीवेश्वरस्वरूपनिरूपणपरान् कांश्चित्पक्षान् प्रदश्येदानीं त्वंपदार्थ सपरिकरं निरूपयति स चेति 1 स जीवोऽवस्थात्रयवान् भवति । ता अवस्थास्तु जाग्रत्स्वप्न सुषुप्तिरूपा: । तत्र जाग्रल्लक्षणमाहइन्द्रियेति । इन्द्रियजन्यज्ञानावस्था जाग्रदिति । सावस्था स्वाज्ञानोत्था जीवस्येति स्वरूप कीर्त्तनमित्यर्थः ॥ ४८ ॥
स्वप्नाद्यवस्थान्तर इन्द्रियाणामभावतो लक्षणमस्त्यदुष्टम् । ज्ञानं भवेदिन्द्रियजन्यमत्र
वृत्त्यात्मकेाऽन्तःकरणस्य भागः ॥ ४८ ॥
तत्रातिव्याप्तिशङ्कां परिहरति — स्वप्नादिति । प्रवस्थान्तरे स्वप्नसुषुप्त्योरिन्द्रियाभावान्नातिव्याप्तिरित्यर्थः । इन्द्रियजन्यज्ञानश्वाऽन्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वेनाजन्यत्वादित्यर्थः ॥ ४८ ॥
अनिन्द्रियेत्या विषयास्पदा धियोsपराक्षवृत्तिः प्रतिभासरूपिणी । स्वप्नाभिधा सा न सुषुप्रिजाग्रता
२७५.
रतिप्रसङ्गो निजलक्षणस्य वा ॥ ५० ॥
जामद्धोगप्रदकम्मों पर मे सति जाग्रदनुभवजन्यसंस्काराद्भूत विषयतज्ज्ञानावस्थारूपां स्वप्नावस्थां लक्षयति-मनिन्द्रियोत्येति । इन्द्रियाजन्यविषयगोचराऽपरोक्षान्त:करणवृत्त्यवस्था स्वप्नावस्थेति लक्षणस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com