________________
२७१
षष्ठं प्रकरणम् । बिम्बाद्याभासहेतुः प्रकृति
रियमिहोपाधिरेकात्मवादे नानाजीवात्मवादे मन इति
कथितो बिम्बनादा उपाधिः॥४२॥
इमं पक्षं विवृणोति-बिम्बत्वाक्रान्तमिति । एकमेव चैतन्य बिम्बस्वाक्रान्तमीश्वरचैतन्यमपरिच्छिन्नस्वरूपेणाऽत्यन्तनिर्मलं प्रतिबिम्बत्वाक्रान्तञ्च जीवचैतन्यं स्वस्वरूपावरणेन संसाराभिमुखत्वमेव स्वस्माद्वैमुख्यं तस्येत्यर्थः । बिम्बप्रतिबिम्बकल्पनोपाधिश्च एकजीववादे अविद्या प्रकृतिशब्दवाच्या, अनेकजीववादे मन इति-अन्तःकरणान्येव। अविद्यान्तःकरणोपाधिप्रयुक्तो जीवपरभेद इत्यर्थः ॥ ४२ ॥
स्वाधीनीकृत्य मायां परम
सुखवपुः सर्ववित्सर्वशक्ति ब्रह्माद्वैतं विशुद्धं व्यवहृति
विषये सर्वकर्तीशभावम् । माप्तं चैतन्यमन्तःकरणगत
मगाज्जीवभावं स्वशक्तया भेदस्त्वौपाधिकाऽस्त्यद्वय
सुखवपुषाः प्रत्यगात्मेशयोहि ॥४३॥ अयं पक्षो युक्तियुक्त इति प्रदर्शयितुं तद्व्यवस्थामाह-स्वाधीनी
अयं पक्षो युक्तियुक्त कृत्येति। ब्रह्मचैतन्यं परमसुखवपुरद्वयानन्दस्वरूपं मायां स्वाधीनीकृत्येशभाव प्राप्तम्, अत एव व्यवहारदशायां सर्वकर्बपि विशुद्धमद्वैतमेव, सर्ववित्त्वात्सर्वशक्तित्वादोश्वरत्व तस्य। तदेव चैतन्यमन्त:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com