SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ( २६ ) नीरूपस्य ब्रह्मणः कथं प्रतिबिम्बभाव इति वादिशङ्का निरास: मतान्तरप्रदर्शनम् सपरिकरस्य त्वंपदार्थस्य निरूपणे जाग्रलू लक्षणम् तत्रातिव्याप्तिशङ्कापरिहार: स्वप्नलक्षणम् सुषुप्तिलक्षणम् सृतिमूर्च्छयोः सुषुप्तावेवान्तर्भावः अविद्यायाः सर्वसंसारानर्थभानकारणत्वम् अविद्याया निर्वचनम् विद्याप्रयुक्ताभ्यासादेव ब्रह्मणि जीवत्वस्य जायदाद्य ... विक्षेपाख्याशुद्धिनिरासापायः अज्ञानाख्याशुद्धिनिरासोपायः ... ... वस्थानां चावभास: तत्प्रयुक्तविषयाभिलाषनिगडबद्धजीवस्य संसार सिन्धु पातावश्यंभावित्वम् ... तन्निवृत्तये परमपुरुषार्थसाधनभूमेर्भगवद्भक्तेर्मुमुक्षुभि राश्रयणीयत्वम् त्वम्पदार्थस्याशुद्धेस्त्र्यैविध्यं तन्निरासापायश्च कृष्णपादारविन्दार्पितयज्ञतपोदानादीनां पापाख्याशुद्धि क्षय हेतुत्वमधोक्षजे भक्तिजनकत्वं च ... Shree Sudharmaswami Gyanbhandar-Umara, Surat त्वम्पदार्थपरिशोधनेन तत्पदार्थेन सहैक्यं ततो मोक्ष: विशुद्धे तत्पदार्थे मायाविद्योपाधिपरिकल्पितो जीवब्रह्मादिभेदः उपाधौ निवृत्ते भेदनिवृत्तिः ... पृष्ठ २७३ २७४ २७५ २७५ २७५ २७६ २७६ २७६ २७७ २७७ २७८ २७८ २७-८ २८० २८१ २८२ २८२ २८३ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy