________________
( २६ )
नीरूपस्य ब्रह्मणः कथं प्रतिबिम्बभाव इति वादिशङ्का
निरास:
मतान्तरप्रदर्शनम् सपरिकरस्य त्वंपदार्थस्य निरूपणे जाग्रलू लक्षणम् तत्रातिव्याप्तिशङ्कापरिहार:
स्वप्नलक्षणम्
सुषुप्तिलक्षणम्
सृतिमूर्च्छयोः सुषुप्तावेवान्तर्भावः अविद्यायाः सर्वसंसारानर्थभानकारणत्वम्
अविद्याया निर्वचनम् विद्याप्रयुक्ताभ्यासादेव ब्रह्मणि जीवत्वस्य जायदाद्य
...
विक्षेपाख्याशुद्धिनिरासापायः
अज्ञानाख्याशुद्धिनिरासोपायः
...
...
वस्थानां चावभास: तत्प्रयुक्तविषयाभिलाषनिगडबद्धजीवस्य संसार सिन्धु
पातावश्यंभावित्वम्
...
तन्निवृत्तये परमपुरुषार्थसाधनभूमेर्भगवद्भक्तेर्मुमुक्षुभि
राश्रयणीयत्वम् त्वम्पदार्थस्याशुद्धेस्त्र्यैविध्यं तन्निरासापायश्च कृष्णपादारविन्दार्पितयज्ञतपोदानादीनां पापाख्याशुद्धि
क्षय हेतुत्वमधोक्षजे भक्तिजनकत्वं च
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
त्वम्पदार्थपरिशोधनेन तत्पदार्थेन सहैक्यं ततो
मोक्ष:
विशुद्धे तत्पदार्थे मायाविद्योपाधिपरिकल्पितो जीवब्रह्मादिभेदः उपाधौ निवृत्ते भेदनिवृत्तिः
...
पृष्ठ
२७३
२७४
२७५
२७५
२७५
२७६
२७६
२७६
२७७
२७७
२७८
२७८
२७-८
२८०
२८१
२८२
२८२
२८३
www.umaragyanbhandar.com