SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ( २५ ) समष्टौ व्यष्टौ च जीवात्मनेश्वर संप्रवेशात्तयोर्भेदाभावः ब्रह्मणः स्थितिहेतुत्वम् चतुर्विधप्रलये सुषुप्तिरूप नित्यप्रलयस्य निरूपणम् अन्तःकरणस्य द्वे शक्ती नित्यप्रलयः सुषुप्तिरित्यत्राप्रामाण्यशङ्काव्युदासः ... नित्य प्रलयस्योपसंहारः प्राकृत प्रलयो द्वितीय: नैमित्तिक स्तृतीयः ब्रह्मसाक्षात्कारनिमित्त आत्यन्तिक प्रलयस्तुरीयः प्रलयक्रमः विपरीतक्रमः जगज्जन्म स्थितिलय हेतुत्वरूपस्य ब्रह्मणास्तटस्थलक्षणस्य सिद्धि: वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने ब्रह्म सप्रपञ्च स्यादिति शङ्काया निरास: तत्पदार्थनिरूपणेोपसंहारः प्रतिबिम्बेश्वरवादः ... ... ईश्वर चैतन्यजीवचैतन्ययारुपाधिकृतो भेदः तयोः व्यापकत्वपरिच्छिन्नत्वभेदेऽपि तत्तदुपाधि कृत एव पक्षेत्र विरोधबाहुल्यात् पक्षान्तराश्रयणम् बिम्बप्रतिबिम्बवादः पक्षस्यास्य युक्तियुक्तत्वम् पक्षस्यास्य निर्दोषत्वम् श्रस्मिन् मते जीवेश्वरयेोरैक्य प्रकारः Shree Sudharmaswami Gyanbhandar-Umara, Surat : ... : पृष्ठ २६० २६१ २६२ २६३ २६३ २६४ २६४ २६५ २६६ २६६ २६७ २६७ २६८ २६८ २६६ २६-६ २७० २७० २७१ २७१ २७२ २७२ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy