________________
( २५ )
समष्टौ व्यष्टौ च जीवात्मनेश्वर संप्रवेशात्तयोर्भेदाभावः
ब्रह्मणः स्थितिहेतुत्वम्
चतुर्विधप्रलये सुषुप्तिरूप नित्यप्रलयस्य निरूपणम्
अन्तःकरणस्य द्वे शक्ती
नित्यप्रलयः सुषुप्तिरित्यत्राप्रामाण्यशङ्काव्युदासः
...
नित्य प्रलयस्योपसंहारः
प्राकृत प्रलयो द्वितीय:
नैमित्तिक स्तृतीयः
ब्रह्मसाक्षात्कारनिमित्त आत्यन्तिक प्रलयस्तुरीयः
प्रलयक्रमः
विपरीतक्रमः
जगज्जन्म स्थितिलय हेतुत्वरूपस्य
ब्रह्मणास्तटस्थलक्षणस्य
सिद्धि:
वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने ब्रह्म सप्रपञ्च स्यादिति शङ्काया निरास: तत्पदार्थनिरूपणेोपसंहारः
प्रतिबिम्बेश्वरवादः
...
...
ईश्वर चैतन्यजीवचैतन्ययारुपाधिकृतो भेदः तयोः व्यापकत्वपरिच्छिन्नत्वभेदेऽपि
तत्तदुपाधि
कृत एव
पक्षेत्र विरोधबाहुल्यात् पक्षान्तराश्रयणम् बिम्बप्रतिबिम्बवादः
पक्षस्यास्य युक्तियुक्तत्वम् पक्षस्यास्य निर्दोषत्वम्
श्रस्मिन् मते जीवेश्वरयेोरैक्य प्रकारः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
:
...
:
पृष्ठ
२६०
२६१
२६२
२६३
२६३
२६४
२६४
२६५
२६६
२६६
२६७
२६७
२६८
२६८
२६६
२६-६
२७०
२७०
२७१
२७१
२७२
२७२
www.umaragyanbhandar.com