SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( २४ ) पृष्ठ २४० २४४ २४७ मुमुक्षुलक्षणम् मुमुक्षुभिर्यत् कर्त्तव्यम् २४१ प्रकरणार्थस्योपसंहारः २४२ प्रकरणान्ते मङ्गलरूपस्य भगवतः स्मरणम् २४२ तत्त्वम्पदार्थविचारमयूखाभिधं षष्ठं प्रकरणम् २४४-२८१ प्रकरणारम्भे तत्त्वंपदार्थस्य स्वरूपतटतटस्थलक्षणाभ्या मभिधानम् अखण्डवाक्यार्थस्य ब्रह्मक्यस्यानुसन्धानपूर्वकं शास्त्रार्थस्य संक्षेपेण प्रदर्शनम् ... २४५ तत्पदस्य स्वरूपलक्षणम् ... २४६ " तटस्थलक्षणम् ... उक्तस्यैव दृष्टान्तेन दृढीकरणम् सजातीयविजातीभेदशून्यस्यापि ब्रह्मणो मायासंवलितत्वेन जगजन्मादिकारणत्वम् २४८ विवर्त्तवादस्य श्रेष्ठ्यम २५१ आकाशादिजन्मक्रमप्रदर्शनम् २५३ त्रिगुणात्मकमायाजन्यत्वादाकाशादीनां त्रिगुणात्मक. प्रतिपादनपूर्वकं सूक्ष्मशरीरोत्पत्तिप्रदर्शनम् सूक्ष्मशरीरोत्पत्तिप्रकार: ... इन्द्रियादीनामधिष्ठातृदेवतानां प्रदर्शनम् कारणशरीरं तदभिमानिद्वैविध्यं च उक्तस्य पुन: स्पष्टीकरणम् २५७ स्थूलभूतोत्पत्तिप्रदर्शनपूर्वकं ब्रह्माण्डोत्पत्तिप्रदर्शनम् ... ततश्चतुर्दशभुवनोत्पत्तिस्तदन्तरमनेकभूतोत्पत्तिश्च ... २५६ स्थूलशरीरद्वैविध्यम् २५६ २५५ २५६ २५७ २५८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy