________________
( २४ )
पृष्ठ
२४०
२४४
२४७
मुमुक्षुलक्षणम् मुमुक्षुभिर्यत् कर्त्तव्यम्
२४१ प्रकरणार्थस्योपसंहारः
२४२ प्रकरणान्ते मङ्गलरूपस्य भगवतः स्मरणम्
२४२ तत्त्वम्पदार्थविचारमयूखाभिधं षष्ठं प्रकरणम् २४४-२८१ प्रकरणारम्भे तत्त्वंपदार्थस्य स्वरूपतटतटस्थलक्षणाभ्या
मभिधानम् अखण्डवाक्यार्थस्य ब्रह्मक्यस्यानुसन्धानपूर्वकं शास्त्रार्थस्य संक्षेपेण प्रदर्शनम् ...
२४५ तत्पदस्य स्वरूपलक्षणम् ...
२४६ " तटस्थलक्षणम् ... उक्तस्यैव दृष्टान्तेन दृढीकरणम् सजातीयविजातीभेदशून्यस्यापि ब्रह्मणो मायासंवलितत्वेन जगजन्मादिकारणत्वम्
२४८ विवर्त्तवादस्य श्रेष्ठ्यम
२५१ आकाशादिजन्मक्रमप्रदर्शनम्
२५३ त्रिगुणात्मकमायाजन्यत्वादाकाशादीनां त्रिगुणात्मक.
प्रतिपादनपूर्वकं सूक्ष्मशरीरोत्पत्तिप्रदर्शनम् सूक्ष्मशरीरोत्पत्तिप्रकार: ... इन्द्रियादीनामधिष्ठातृदेवतानां प्रदर्शनम् कारणशरीरं तदभिमानिद्वैविध्यं च उक्तस्य पुन: स्पष्टीकरणम्
२५७ स्थूलभूतोत्पत्तिप्रदर्शनपूर्वकं ब्रह्माण्डोत्पत्तिप्रदर्शनम् ... ततश्चतुर्दशभुवनोत्पत्तिस्तदन्तरमनेकभूतोत्पत्तिश्च ... २५६ स्थूलशरीरद्वैविध्यम्
२५६
२५५ २५६
२५७
२५८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com