SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( २३ ) و له سد س سد पनम् ... ३ سد س بد شد ३ २३४ २३५ २३५ तत्त्वमस्यादिवाक्यचयस्याखण्डार्थत्वम् तत्त्वमस्यादिवाक्यानामखण्डार्थत्वस्य निर्वचनम् अत्र चित्सुखाचार्यस्य सम्मतिः ... उक्तस्य ज्ञानस्य प्रकारान्तरेण द्वैविध्यनिरूपणम् अन्त:करणस्य विशेषणत्वोपाधित्वनिबन्धनो जीव ब्रह्मणोर्भेदः जडस्यान्त:करणस्य विषयावभासकत्वाभाव: अन्त:करणभेदेन जीवसाक्षिणो भेदः पूर्वापरविरोधसमाधानम् प्रतिकर्मव्यवस्थास्थले चैतन्यस्योपाधिकृतो भेदः वस्तु तस्तु न कोपि मायाया विशेषणत्वोपाधित्वाभ्यामीशतत्साक्षिणार्भेद हेतुत्वम् मायाया एकत्वसाधने श्रोतवचनोपन्यास: अत्र स्मृतिवचनस्याप्युपन्यास: ... एकत्वश्रुतीनामेव प्राबल्यप्रदर्शनम् ... ईश्वरसाक्षिण: परमेश्वराद् भेदप्रदर्शनम् साक्षिद्वैविध्यनिरूपणात् प्रत्यक्षज्ञानस्य द्वैविध्यम् वेदान्ते प्रत्यक्षादिभेदेन प्रमाया: षड्डिधत्वम् तस्याः संक्षेपेण निरूपणे हेतुः प्रकृतोपसंहारः वादिमतेष्वनास्था अविद्याध्यासकृत एव सर्वः प्रमाणप्रमेयादिव्यवहार इति प्रदर्शनम् मुमुक्षुकर्तव्योपदेशः . M Mm ر २३७ २३७ २३७ २३८ २३८ २३६ २३६ २३६ २३६ ... २४० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy