________________
( २३ )
و
له سد س
سد
पनम्
...
३
سد س بد
شد
३
२३४
२३५ २३५
तत्त्वमस्यादिवाक्यचयस्याखण्डार्थत्वम् तत्त्वमस्यादिवाक्यानामखण्डार्थत्वस्य निर्वचनम् अत्र चित्सुखाचार्यस्य सम्मतिः ... उक्तस्य ज्ञानस्य प्रकारान्तरेण द्वैविध्यनिरूपणम् अन्त:करणस्य विशेषणत्वोपाधित्वनिबन्धनो जीव
ब्रह्मणोर्भेदः जडस्यान्त:करणस्य विषयावभासकत्वाभाव: अन्त:करणभेदेन जीवसाक्षिणो भेदः पूर्वापरविरोधसमाधानम् प्रतिकर्मव्यवस्थास्थले चैतन्यस्योपाधिकृतो भेदः वस्तु
तस्तु न कोपि मायाया विशेषणत्वोपाधित्वाभ्यामीशतत्साक्षिणार्भेद
हेतुत्वम् मायाया एकत्वसाधने श्रोतवचनोपन्यास: अत्र स्मृतिवचनस्याप्युपन्यास: ... एकत्वश्रुतीनामेव प्राबल्यप्रदर्शनम् ... ईश्वरसाक्षिण: परमेश्वराद् भेदप्रदर्शनम् साक्षिद्वैविध्यनिरूपणात् प्रत्यक्षज्ञानस्य द्वैविध्यम् वेदान्ते प्रत्यक्षादिभेदेन प्रमाया: षड्डिधत्वम् तस्याः संक्षेपेण निरूपणे हेतुः प्रकृतोपसंहारः वादिमतेष्वनास्था अविद्याध्यासकृत एव सर्वः प्रमाणप्रमेयादिव्यवहार इति
प्रदर्शनम् मुमुक्षुकर्तव्योपदेशः .
M Mm
ر
२३७
२३७
२३७
२३८ २३८
२३६
२३६
२३६
२३६
... २४०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com