SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ( २२ ) चैतन्यस्यैक्येऽपि विषयाद्युपाधिभेदेनैव लौकिकव्यवहारविषय भेदः ब्रह्मबोधे जाते उपाधीनां बाधाच्चैतन्यावशेष: विलये एव लौकिकघटादिज्ञानस्यापि सिद्धिः उपाधीनां विद्यमानदशायां तदुपहितस्य चैतन्यस्य कथं भेद इति शङ्कायाः समाधिः ज्ञानस्य साक्षात्त्वे इन्द्रियजन्यत्वस्य न प्रयोजकता ज्ञानगतप्रत्यक्षत्वे घटावच्छिन्नचैतन्याभेदस्य जकत्वम् विषयगत प्रत्यक्षत्वे प्रमात्रभेदस्य प्रयोजकत्वम् प्रमातृचैतन्यविषयचैतन्ययोरैक्यम् ... प्रयो अनुमानादिस्थले प्रत्यक्षलक्षणातिव्याप्तिवारणम् वृत्तिविषये वृत्त्यन्तरानङ्गीकारेऽपि लक्षणस्य नाव्याप्तिः अत्र पञ्चपाद्याः सम्मतिः साम्प्रदायिकसम्मतिः Shree Sudharmaswami Gyanbhandar-Umara, Surat ... चितेरेव स्वाध्यस्त विश्वस्यावभासकत्वम् अन्तःकरणवृत्तीनां जडानां न तथात्वम् इन्द्रियाणां तत्सन्निकर्षाणां च वैयर्थ्याभावनिरूपणम्. वृत्तीनां चातुर्विध्यनिरूपणेन तत्तत्सन्निकर्षस्य तत्रानुपयोगस्तदवस्थ इति शङ्काया वारणम् ... उक्तेऽर्थे ऽभियुक्तवचनम् ज्ञानस्य द्वैविध्यनिरूपणपूर्वकं सविकल्पकलक्षणम् निर्विकल्पकलक्षणम् वाक्यजज्ञानस्य निर्विकल्पकत्वाभावनिवारणम् उपक्रमादिभिरद्वितीयब्रह्मण एव वाक्यतात्पर्यविषयत्वम् ... पृष्ठ २२३ २२४ २२४ २२४ २२५ २२५ २२६ २२६ २२६ २२७ २२८ २२८ २२८ २२६ २२८ २३० २३० २३० २३१ २३२ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy