________________
( २१ )
पृष्ठ
२१५
२१५
अविद्योपाधिको जीव इति पक्षेऽपि व्यवस्थाया नानुपपत्ति: वेदान्तिमते प्रतिकर्मव्यवस्थायाः सर्वथा निराकुलत्व
मिति फलितोक्तिः पूर्वपूर्वाहङ्कारादिकृतप्रमातृत्वादिसंस्कारेण सविकल्पके
चैतन्ये सविकल्पकाध्यासस्य सम्भव: अनाद्यनिर्वाच्याविद्यावृतचैतन्ये न कम्यापि व्यवहार.
म्यासम्भावना एकस्यापि चैतन्यस्य अन्त:करणाद्युपाधिभेदेन भेदभानम विज्ञानवादिमतप्रवेशाशङ्का तहूषणम् विज्ञानवादिमतविवेचनम् तन्मतात् स्वमतस्य वैलक्षण्यम् म्वमते व्यवहारदशायां विषयाणां स्थायित्वम् संविदा नित्यत्वसाधनम् विषयसंविदार्भेदः विषयसंविदो दे विज्ञानमतसाङ्कर्यनिरास: उपाधिभेदेन चितः प्रमात्रादिभेदस्तेन व्यवहारसिद्धिः संविच्छब्दस्य निर्वचनम् ... चितोऽभिव्यञ्जकवृत्तेः वृत्त्यवच्छिन्नस्य चैतन्यस्य चतु__ रादिजन्यत्वे हेतुः, वृत्तिरेव ज्ञानमित्यत्र समाधि: वृत्तिरूपज्ञानस्य मनोधर्मत्वं श्रुतिसिद्धमिति प्रतिपादनम् निर्धर्मक आत्मनि प्रमात्रादिधर्माणामविद्याकल्पितत्वम् तत्त्वबोधोदयपर्यन्तं प्रमातृत्वादीनां व्यवहारे बाधि
तत्वम् अत्र प्रमाणत्वेन साम्प्रदायिकवचनोपन्यास: ...
२१७ २१८ २१८ २१६ २२० २२०
२२१. २२२ २२२
२२२
२२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com