________________
( २० )
उक्तदिशा ब्रह्मस्वरूपं जीव: सर्वदा कथं जानीयादिति
शङ्का
तत्र हेतु: तच्छङ्कापरिहार:
...
...
कार्येण मनसा स्वोपादानस्याज्ञानस्य दुरुद्धरत्वम् पूर्वपक्षोपसंहार: समाधानपतिज्ञा च प्रतिज्ञातस्यैव विवरणम्
तत्र दृष्टान्त:
दृष्टान्तान्तरम्
चित्सम्बन्धादेव विषयावभाससिद्धौ उपाधेर्वैयर्थ्यमित्यु
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
शङ्कानिरास:
ब्रह्म औपाधिकोपरागाद् विशेष:
जीवस्य तथात्वाभावः
अत्र फलितेोक्तिः
अन्तःकरणप्रतिबिम्बो जीवः इत्यस्मिन् पक्षे सुतरां व्यव
स्थासिद्धि:
...
विषयानुभवस्य ब्रह्मचैतन्यरूपत्वेऽपि जीवे ।पाध्यन्त:करणपरिणामे विषयव्यापिन्यभिव्यक्तत्वाज्जीवचैतन्यत्वमपि ब्रह्मणोऽन्तःकरणसंसृष्टत्वेऽपि ब्रह्माकारपरिणतान्त:करवृत्त्यभावाद् न जीवस्य सदा ब्रह्मभानम् अन्तःकरणमात्रस्य ब्रह्मचैतन्याभिव्यक्तासामर्थ्यम् जीवाकाराहवृत्तिरूपेण परिणते ऽन्तःकरणे जीवाभिव्यक्ति: अन्तःकरणप्रतिबिम्बितो जीवः इति पक्षेऽपि प्रतिकर्म
व्यवस्थाया निराकुलत्वम्
8
२०६
२०६
२१०
२१०
२१०
२११
२११
२११
२१२
२१२
२१२
२१३
२१३
२१३
२१४
२१४
२१४
२१४
www.umaragyanbhandar.com