SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ( २० ) उक्तदिशा ब्रह्मस्वरूपं जीव: सर्वदा कथं जानीयादिति शङ्का तत्र हेतु: तच्छङ्कापरिहार: ... ... कार्येण मनसा स्वोपादानस्याज्ञानस्य दुरुद्धरत्वम् पूर्वपक्षोपसंहार: समाधानपतिज्ञा च प्रतिज्ञातस्यैव विवरणम् तत्र दृष्टान्त: दृष्टान्तान्तरम् चित्सम्बन्धादेव विषयावभाससिद्धौ उपाधेर्वैयर्थ्यमित्यु ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... शङ्कानिरास: ब्रह्म औपाधिकोपरागाद् विशेष: जीवस्य तथात्वाभावः अत्र फलितेोक्तिः अन्तःकरणप्रतिबिम्बो जीवः इत्यस्मिन् पक्षे सुतरां व्यव स्थासिद्धि: ... विषयानुभवस्य ब्रह्मचैतन्यरूपत्वेऽपि जीवे ।पाध्यन्त:करणपरिणामे विषयव्यापिन्यभिव्यक्तत्वाज्जीवचैतन्यत्वमपि ब्रह्मणोऽन्तःकरणसंसृष्टत्वेऽपि ब्रह्माकारपरिणतान्त:करवृत्त्यभावाद् न जीवस्य सदा ब्रह्मभानम् अन्तःकरणमात्रस्य ब्रह्मचैतन्याभिव्यक्तासामर्थ्यम् जीवाकाराहवृत्तिरूपेण परिणते ऽन्तःकरणे जीवाभिव्यक्ति: अन्तःकरणप्रतिबिम्बितो जीवः इति पक्षेऽपि प्रतिकर्म व्यवस्थाया निराकुलत्वम् 8 २०६ २०६ २१० २१० २१० २११ २११ २११ २१२ २१२ २१२ २१३ २१३ २१३ २१४ २१४ २१४ २१४ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy