SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ( १६ ) पृष्ठ २०४ २०५ २०५ २०६ . २०६ अन्त:करणेन तूलाज्ञानस्य विनाश: मूलाज्ञानस्यतु प्रत्य ब्रह्मैक्यज्ञानादेव आत्मनोऽपरिणामित्वादहङ्कतेर्जडत्वात् ते मते प्रमाता नैव सिद्धेपदिति शङ्काया अनुवादपूर्वकं निरास: चैतन्यस्य सर्वगत्वे प्रतिकर्मव्यवस्था ते मते न सिद्ध्ये दिति शङ्कोत्थापनम् तत्परिहारः अन्त:करणावच्छिन्नस्यैव सुखदुःखसम्बन्धभानं ततो न .. भोगसङ्करः व्यवस्थापरिच्छिन्नस्येन्द्रियस्य युगपत्सर्वजगता सम्बन्धी योगाभ्यासमन्तरेणासम्भवः एवं प्रतिकर्मव्यवस्थासिद्धिः ... परिच्छिन्नस्यान्त:करणस्य सूर्यरश्मिवत्सर्वव्यापी परि णाम: किन्न स्यादित्याशङ्क्य समाधानम् योगिनस्तु तथा सामग्रीसम्पादनाद् युगपत्सर्वपदार्था वगम: अन्त:करणोपाधि: विषयोपरागसिद्धये विषयप्रकाशन सिद्धये वा कथ्यत इति विकल्प्य प्रथमस्य दूषणम् द्वितीयपक्षस्य दूषणम् स्वप्रकाशस्यात्मनोऽभिव्यक्त ये तदपेक्षाभाव: उपाधिसंसर्गाभावे सर्वगया चिता सम्बद्धस्य जगतो युग पद्भानप्रमङ्गस्तथा च प्रतिकर्मव्यवस्थानुपपत्ति: शङ्कापरिहारः ... सर्वज्ञत्ववज्जीवस्य किचिज्ज्ञत्वमपि न स्यादिति शङ्का ... उक्तशङ्कानिरास: २०६ २०७ २०७ २०८ २०८ २०८ २०८ २०६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy