________________
( १६ )
पृष्ठ
२०४
२०५
२०५
२०६
.
२०६
अन्त:करणेन तूलाज्ञानस्य विनाश: मूलाज्ञानस्यतु प्रत्य
ब्रह्मैक्यज्ञानादेव आत्मनोऽपरिणामित्वादहङ्कतेर्जडत्वात् ते मते प्रमाता
नैव सिद्धेपदिति शङ्काया अनुवादपूर्वकं निरास: चैतन्यस्य सर्वगत्वे प्रतिकर्मव्यवस्था ते मते न सिद्ध्ये
दिति शङ्कोत्थापनम् तत्परिहारः अन्त:करणावच्छिन्नस्यैव सुखदुःखसम्बन्धभानं ततो न .. भोगसङ्करः व्यवस्थापरिच्छिन्नस्येन्द्रियस्य युगपत्सर्वजगता सम्बन्धी
योगाभ्यासमन्तरेणासम्भवः एवं प्रतिकर्मव्यवस्थासिद्धिः ... परिच्छिन्नस्यान्त:करणस्य सूर्यरश्मिवत्सर्वव्यापी परि
णाम: किन्न स्यादित्याशङ्क्य समाधानम् योगिनस्तु तथा सामग्रीसम्पादनाद् युगपत्सर्वपदार्था
वगम: अन्त:करणोपाधि: विषयोपरागसिद्धये विषयप्रकाशन
सिद्धये वा कथ्यत इति विकल्प्य प्रथमस्य दूषणम् द्वितीयपक्षस्य दूषणम् स्वप्रकाशस्यात्मनोऽभिव्यक्त ये तदपेक्षाभाव: उपाधिसंसर्गाभावे सर्वगया चिता सम्बद्धस्य जगतो युग
पद्भानप्रमङ्गस्तथा च प्रतिकर्मव्यवस्थानुपपत्ति: शङ्कापरिहारः
... सर्वज्ञत्ववज्जीवस्य किचिज्ज्ञत्वमपि न स्यादिति शङ्का ... उक्तशङ्कानिरास:
२०६
२०७
२०७
२०८
२०८
२०८
२०८
२०६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com