________________
( १८ )
तस्यैवाविद्योपहितस्य स्वरूपावृत्त्या जीवत्वम् एकस्यैव चैतन्यस्य जीवत्वमीश्वरत्वं जगत्त्वञ्च प्रमात्रादिभेदेन त्रिप्रकारस्य विश्वस्य स्वात्मचैतन्येन
स्फुरणम् सर्वगस्यापि चैतन्यस्य स्वाश्रयस्वविषयाज्ञानावृत्या परि
च्छन्नत्वेन जडत्वेन च भानम्
...
उपोद्घातसमाप्ति:
प्रत्यक्षस्थले ऽन्तःकरणस्य नेत्रादिद्वारा निर्गत्य विषया
कारपरिणामः
उक्तार्थस्यैव स्पष्टीकरणम्
...
...
अत्र दृष्टान्तः
तत्तदाकारांशमात्रे जलदृष्टान्तः, मनसस्तु न स्यन्दनमपि
तु सूर्यरश्मिवत्स्फुरणम्
परिणममानस्यान्तःकरणस्य त्रैविध्यम्
त्रिविधस्वरूपनिरूपणम्
उपाधिभेदेनान्त:करणावच्छिन्नचैतन्यस्य भेदभाक्तम्
तस्यैव स्पष्टीकरणम्
अत एव अहं जानामीति विशिष्टव्यवहारस्य सिद्धि:... तयोरन्योन्यस्मिन्नन्योन्याध्यासस्तदैक्याध्यासप्रयुक्त एव
अत्रोपपत्तिः
अन्तःकरणेनावरणविनाशश्चेत्तदा घटज्ञानेन मोक्षः, आत्मगतातिशयश्चेदात्मनो विकारित्वमित्याशङ्क्य
समाधानप्रतिज्ञा
प्रतिज्ञातार्थस्य विवरणम्
...
444
Shree Sudharmaswami Gyanbhandar-Umara, Surat
::
...
पृष्ठ
१८७
१६८
१-६८
१-६८
२००
२००
२००
२०१
२०१
२०२
२०२
२०२
२०३
२०३
२०४
२०४
२०४
२०४
www.umaragyanbhandar.com