SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( १८ ) तस्यैवाविद्योपहितस्य स्वरूपावृत्त्या जीवत्वम् एकस्यैव चैतन्यस्य जीवत्वमीश्वरत्वं जगत्त्वञ्च प्रमात्रादिभेदेन त्रिप्रकारस्य विश्वस्य स्वात्मचैतन्येन स्फुरणम् सर्वगस्यापि चैतन्यस्य स्वाश्रयस्वविषयाज्ञानावृत्या परि च्छन्नत्वेन जडत्वेन च भानम् ... उपोद्घातसमाप्ति: प्रत्यक्षस्थले ऽन्तःकरणस्य नेत्रादिद्वारा निर्गत्य विषया कारपरिणामः उक्तार्थस्यैव स्पष्टीकरणम् ... ... अत्र दृष्टान्तः तत्तदाकारांशमात्रे जलदृष्टान्तः, मनसस्तु न स्यन्दनमपि तु सूर्यरश्मिवत्स्फुरणम् परिणममानस्यान्तःकरणस्य त्रैविध्यम् त्रिविधस्वरूपनिरूपणम् उपाधिभेदेनान्त:करणावच्छिन्नचैतन्यस्य भेदभाक्तम् तस्यैव स्पष्टीकरणम् अत एव अहं जानामीति विशिष्टव्यवहारस्य सिद्धि:... तयोरन्योन्यस्मिन्नन्योन्याध्यासस्तदैक्याध्यासप्रयुक्त एव अत्रोपपत्तिः अन्तःकरणेनावरणविनाशश्चेत्तदा घटज्ञानेन मोक्षः, आत्मगतातिशयश्चेदात्मनो विकारित्वमित्याशङ्क्य समाधानप्रतिज्ञा प्रतिज्ञातार्थस्य विवरणम् ... 444 Shree Sudharmaswami Gyanbhandar-Umara, Surat :: ... पृष्ठ १८७ १६८ १-६८ १-६८ २०० २०० २०० २०१ २०१ २०२ २०२ २०२ २०३ २०३ २०४ २०४ २०४ २०४ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy