SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ज्ञानस्य गुणत्वमाशङ्क्य तन्निरास: ज्ञानस्य क्रियात्वपक्षेऽपि दूषणम् परिहारान्तराशङ्का तदूषणम् ( १७ ) दूषणम् ज्ञानस्योपाधिकत्वपक्षे ... शरीरावच्छिन्नात्मप्रदेशसमवायि ज्ञानमित्यस्मिन् पक्षे त्वमित्याशङ्का दूषणम् अत एव तार्किकमते व्यवस्थाभावः ... अभिचार क्रियावज्ज्ञान क्रियाया अपि अतिशयजनक - तस्या दूषणम् संयोगपरम्पराया नियामकत्वकल्पनम् : तदूषणम् अनयैव दिशा तस्या अणुपरिमाण देहपरिमाणपक्षयोरपि ... दूषणम् पूर्वपक्षोपसंहारः तार्किकमते प्रतिकर्म्मव्यवस्थाभावे स्वसम्मतिप्रदर्शन पूर्वकं पूर्वपक्षस्य समाधानम् वेदान्तिमते व्यवहारदशायां प्रतिकर्म्मव्यवस्थासिद्धि निरूपणम् तत्रोपोद्घातः प्रतिकर्म्मव्यवस्थासिद्धौ मायाया हेतुत्वम् मायाया ब्रह्मनियतृत्वम् शुद्धस्यापि ब्रह्मणो मायोपहितत्वेन परमेश्वरत्वम् तस्य जगज्जन्मादिनिदानत्वेऽपि मायाविकारैरसंस्पृष्टत्वम् Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... पृष्ठ १-६० १६० १-६० १६१ १८१ १८१ १८२ १८२ १-८२ १६२ १८३ १८३ १-६३ १-८४ १-६४ १-६४ १८५ १८५ १-६६ १६७ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy