________________
पृष्ठ
१८३
१८४
सर्वानर्थशान्तये तत्त्वज्ञानस्य प्रयत्नेन सम्पाद्यत्वम् ... १७६ प्रकरणान्ते शरण्यत्वेन भगवत: समाश्रयणम्
१८० प्रतिकर्मव्यवस्थामयखाभिधं पञ्चमं प्रकरणम१८२-२.४३ प्रकरणारम्भे मङ्गलाचरणव्याजेनाभिधेयप्रयोजनयोर्दशनम् ...
१८२ अज्ञानस्यैवात्मानात्मनोरन्योन्याध्यासद्वारा सकलानर्थ
कारणत्वम् अध्यासस्याप्रमाणिकत्वनिरासेन सर्वव्यवहारसाधकत्वम् । तत्त्वज्ञाननिवर्त्यस्याध्यासस्य स्वरूपम् स्वप्रकाशे प्रत्यगात्मन्यपि स्वाविद्यया सत्यानृतमिथुनी____ करणरूपोऽध्यास: चिदात्मनि सर्वानर्थहेतुरहङ्काराध्यास: अविषये अध्यास इत्याक्षेपः प्रमातृत्वादिना सविकल्पे ब्रह्मणि अहङ्काराध्यासासम्भवः
१८७ पूर्वपूर्वप्रमातृत्वाध्यासस्योत्तरोत्तरप्रमातृत्वाध्यासं प्रति___ कारणत्वं किं न स्यादिति शङ्का
१८७ प्रमातृत्वादिव्यवहारस्य दुरुपपाद्यत्वान्नाध्याससम्भव: अध्यासेऽन्यथानुपपत्तिः । अनुपपत्तेरेवोपपादने वेदान्तिसांख्ययोर्मते प्रतिकर्मव्यवस्थानुपपत्तिः
१८८ तार्किकमतेऽपि प्रतिकर्मव्यवस्थानुपपत्तिः तस्या एव स्पष्टीकरणम् उपपत्त्यनन्तरेऽतिप्रसङ्गः
१८६ अतिप्रसङ्गस्यैव प्रदर्शनम्
१६०
१८६ १८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com