SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ( १५ ) पृष्ठ १६५ १६६ १६७ १६८ सुप्तोत्थितस्य पुन: प्राणादेः सृष्टिर्भवतीत्यत्र प्रमाणा पन्यासः दृष्टान्तदाान्तिकयोवैषम्यशङ्का ... तत्परिहार: तयो: साम्यनिरूपणम् प्रपञ्चमिथ्यात्वं न केवलया युक्त्या अपि तु श्रुति प्रमाणेनापि प्रपञ्चविषयकज्ञानसाधनेन्द्रियाणां प्रामाण्याभाव: ... घटादावज्ञातत्वादिव्यवहारस्याप्यन्यथासिद्धत्वम् ... आत्मविषयत्वेनेन्द्रियाणां प्रामाण्यं तु दुरभिधेयम् ... यथा स्वाप्नजगतीन्द्रियगणकृतस्य व्यवहारस्य भ्रान्ति मूलकत्वं तथा जाग्रजगत्यपि ... फलितोक्तिः अनेन जगतोऽत्यन्ततुच्छत्वं हेयत्वं च प्रपञ्चस्याविद्यकत्वमसहमानस्याशङ्का . तत्समाधिः । अज्ञानस्य प्रपञ्चकारणत्वे श्रुतिप्रामाण्योपन्यास: जगतः सत्यत्वासम्भवः ब्रह्मणो जगत्कारणत्वाभाव: अदृष्टादीनामज्ञानोपहितचैतन्येऽध्यस्तत्वम् ब्रह्मकारणत्ववादिनीनां श्रुतीनां तात्पर्यम् विदुषां मतम् विद्वदविद्वदनुभवयोर्भेदः ... मुमुक्षुभिरनात्मदृष्टिमनादृत्यात्मदृष्टिसमाश्रय: कार्य: ... अज्ञानपरिकल्पितस्य जगतो ब्रह्मस्पर्शे सामर्थ्यम् ... १७० १७१ १७२ १७३ १७३ १७४ १७४ १७५ १७६ १७७ १७८ १७८ १७६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy