________________
( १५ )
पृष्ठ
१६५
१६६
१६७
१६८
सुप्तोत्थितस्य पुन: प्राणादेः सृष्टिर्भवतीत्यत्र प्रमाणा
पन्यासः दृष्टान्तदाान्तिकयोवैषम्यशङ्का ... तत्परिहार: तयो: साम्यनिरूपणम् प्रपञ्चमिथ्यात्वं न केवलया युक्त्या अपि तु श्रुति
प्रमाणेनापि प्रपञ्चविषयकज्ञानसाधनेन्द्रियाणां प्रामाण्याभाव: ... घटादावज्ञातत्वादिव्यवहारस्याप्यन्यथासिद्धत्वम् ... आत्मविषयत्वेनेन्द्रियाणां प्रामाण्यं तु दुरभिधेयम् ... यथा स्वाप्नजगतीन्द्रियगणकृतस्य व्यवहारस्य भ्रान्ति
मूलकत्वं तथा जाग्रजगत्यपि ... फलितोक्तिः अनेन जगतोऽत्यन्ततुच्छत्वं हेयत्वं च प्रपञ्चस्याविद्यकत्वमसहमानस्याशङ्का . तत्समाधिः । अज्ञानस्य प्रपञ्चकारणत्वे श्रुतिप्रामाण्योपन्यास: जगतः सत्यत्वासम्भवः ब्रह्मणो जगत्कारणत्वाभाव: अदृष्टादीनामज्ञानोपहितचैतन्येऽध्यस्तत्वम् ब्रह्मकारणत्ववादिनीनां श्रुतीनां तात्पर्यम् विदुषां मतम् विद्वदविद्वदनुभवयोर्भेदः ... मुमुक्षुभिरनात्मदृष्टिमनादृत्यात्मदृष्टिसमाश्रय: कार्य: ... अज्ञानपरिकल्पितस्य जगतो ब्रह्मस्पर्शे सामर्थ्यम् ...
१७० १७१
१७२ १७३
१७३
१७४ १७४ १७५
१७६
१७७
१७८
१७८
१७६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com