SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ä ã ã ( १४ ) पृष्ठ प्रकरणान्ते भगवतोऽनुसन्धानम् ... १३८ प्रत्यगात्मनि संमृतिनिराकरणमयूखाभिधं चतुर्थ प्रकरणम् ... ...१३८-१८१ प्रकरणारम्भे स्वेष्टदेवतानुसन्धानव्याजेन संक्षेपेण प्रकरणप्रतिपाद्यार्थस्य प्रदर्शनम् ... १३६ ज्ञानोच्छेद्यत्वं विशुद्ध ब्रह्मण्यज्ञानकल्पितस्य जगत: १४० प्रत्यक्षादिसिद्धविश्वस्य अज्ञानकल्पितत्वमसहमानस्य . वादिन आक्षेपः युक्त्यन्तरेण पुनराक्षेपः प्रपञ्चमिथ्यात्ववादिनं प्रति बाधकत्वोक्तिः आत्मसाक्षात्कारादनन्तरं संसारमिथ्यात्वावगम: किं प्रागेवेति विकल्प्याद्यस्य दूषणम् ... ज्ञानात्प्रागेव संसारस्य मिथ्यात्वावगमपक्षस्य दूषणम् शास्त्रजन्यस्य परोक्षज्ञानस्य संसारबाधनासामर्थ्यम् शास्त्रारम्भान्यथानुपपत्तेरपि संसारसत्यत्वसाधकत्वम् १४४ पूर्वपक्षोपसंहारः १४४ उक्तपूर्वपक्षसमाधानं विस्तरेण ... १४५ जगतो मिथ्यात्वे 'तमेतं वेदानुवचनेन' इत्यादिशास्त्रानर्थ क्यशङ्काया वारणम् ... मिथ्यापदार्थस्यापि व्यवहारसाधकत्वम् द्वैतस्य प्रतीतिमात्रशरीरत्वोपपादनम् द्वैतस्य प्रतीतिशरीरमात्रत्वे सोऽयं घट इति प्रत्यभिज्ञा न ___स्यादिति शङ्कायाः समाधिः ... जाग्रदादिदशासु प्रपञ्चभेदसाधनम्... प्रत्यभिज्ञाया भ्रमत्वसाधिकाया युक्तेः श्रुतिप्रमाणकत्वम् o १५३ ४ . 0 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy