SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ( १३ ) पृष्ठ १२४ १२४ १२५ १२५ १२६ १२६ १२६ १२७ व्यवहारयोग्ये प्रतीचि नास्तीति व्यवहारोऽधिष्ठाना ज्ञानजन्य एव अज्ञाते आत्मन्येव प्रमाणस्य फलवत्त्वम् एतस्य स्पष्टीकरणम् जडेऽज्ञातत्वाभावोपपादनम् ... घटे ज्ञातत्वव्यवहारस्तु आत्माध्यासनिबन्धनः घटाद्यधिष्ठानस्य चिदात्मन एव अज्ञानावृतत्वम् प्रमाणाधिपतेस्तस्य प्रमाणत्वेन असत्यत्वकथनं हठ मात्रमूलम् आत्मन: सर्वप्रमाणगोचरत्वे तस्य श्रुतिमात्रगम्यत्वं ___ व्याहन्येतेति शङ्का तस्याः समाधि: उपनिषद्विषयेऽज्ञानविषयत्वं न सम्भवतीति शङ्का ... दिवान्धादिदृष्टान्तेनोक्तशङ्काया: निरास: आत्मनि वेदान्तवाचां प्रवृत्तिः अज्ञाननिवृत्तय इति कथनम् . तस्यैव स्पष्टीकरणम् आत्माकारवृत्त्युत्पादकत्वेन वेदान्तानामात्मविषयत्वम् तत्साधकानुमानप्रमाणप्रदर्शनम् ... ... अनुमानस्यास्य श्रुतिमूलकत्वकथनपूर्वकं निर्मूलत्व निरास: आत्मन: स्वप्रकाशकत्वासम्भवस्तद्विरुद्धानुभवविषयत्वात् इति शङ्का पूर्वपक्षोपसंहारः उक्तशङ्कायाः समाधानम् अज्ञानकृतस्य बन्धस्यात्मन्यध्यस्तत्वकथनम् १२७ १२८ १२८ १२६ १२६ तत्स १३० १३० १३१ १३२ १३३ .. १३७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy