SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ( १२ ) स्वप्रतीतपेक्षितस्य प्रमाणस्य प्रतीतिमात्रं कार्य्यं जड भानं वा ? इति विकल्पनम् तत्राद्यस्य दूषणम् स्वप्रकाशस्य प्रमाणस्य प्रमाणान्तर नैरपेक्ष्येणैव प्रमेय सिद्धौ प्रवृत्तिः एतस्यैव पूर्वपक्षमुखेनेोपपादनम् पूर्वपक्षस्यानुगमपुरस्सरं समाधानम् स्वप्रकाश्यस्यात्मनः कैमुत्येनान्यानपेक्षत्वप्रदर्शनम् प्रमाणप्रवृत्तेः प्रागपि श्रात्मन: प्रमातृसाक्षिरूपेण सिद्ध त्वात् न तदपेक्षा आत्मनः प्रमाणापेक्षत्वे युक्तिविरोध: प्रमाणमन्तरा कथमात्मसिद्धिरिति वदतामुपहास: फलितेोक्तिः प्रमाणेनात्मनोऽसिद्धिरिति दूषणं व्याघातात् व्याघातस्य निरूपणम् अत श्रात्मनः सत्यत्वम् तत्र प्रमाणत्वेन श्रुतेरुपन्यासः प्रमाणेन वस्तुसत्ता जायते ज्ञायते वेति विकल्प्य आद्यस्य दूषणम् वस्तुसत्ता सति प्रमाणे ज्ञायते इत्यस्य समाधानम् तत्र श्रुतेः प्रमाणत्वेनोपन्यास: आत्मन एव सर्वप्रमाणविषयत्वमिति कथनम् आत्मनोज्ञातत्वोपपादने भूमिका Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... : ... पृष्ठ ११६ ११७ ११७ ११७ ११८ ११८ ११८ ११-६ .११६ १२० १२० १२० १२१ १२२ १२२ १२३ १२३ १२४ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy