________________
( १२ )
स्वप्रतीतपेक्षितस्य प्रमाणस्य प्रतीतिमात्रं कार्य्यं जड
भानं वा ? इति विकल्पनम्
तत्राद्यस्य दूषणम्
स्वप्रकाशस्य प्रमाणस्य प्रमाणान्तर नैरपेक्ष्येणैव प्रमेय
सिद्धौ प्रवृत्तिः
एतस्यैव पूर्वपक्षमुखेनेोपपादनम् पूर्वपक्षस्यानुगमपुरस्सरं समाधानम् स्वप्रकाश्यस्यात्मनः कैमुत्येनान्यानपेक्षत्वप्रदर्शनम्
प्रमाणप्रवृत्तेः प्रागपि श्रात्मन: प्रमातृसाक्षिरूपेण सिद्ध
त्वात् न तदपेक्षा
आत्मनः प्रमाणापेक्षत्वे युक्तिविरोध:
प्रमाणमन्तरा कथमात्मसिद्धिरिति वदतामुपहास:
फलितेोक्तिः
प्रमाणेनात्मनोऽसिद्धिरिति दूषणं व्याघातात् व्याघातस्य निरूपणम्
अत श्रात्मनः सत्यत्वम्
तत्र प्रमाणत्वेन श्रुतेरुपन्यासः
प्रमाणेन वस्तुसत्ता जायते ज्ञायते वेति विकल्प्य
आद्यस्य दूषणम्
वस्तुसत्ता सति प्रमाणे ज्ञायते इत्यस्य समाधानम् तत्र श्रुतेः प्रमाणत्वेनोपन्यास: आत्मन एव सर्वप्रमाणविषयत्वमिति कथनम् आत्मनोज्ञातत्वोपपादने भूमिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
:
...
पृष्ठ
११६
११७
११७
११७
११८
११८
११८
११-६
.११६
१२०
१२०
१२०
१२१
१२२
१२२
१२३
१२३
१२४
www.umaragyanbhandar.com