SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १०८ १०६ ततोऽहङ्कारोपहिते चैतन्ये प्राणादीनामध्यासः ततः __ संसारस्य दाढ्यम् वासनाजालवृत्तस्यात्रासक्तिः संसृतिनिवृत्तये श्रवणादा प्रवृत्तस्याजसा ज्ञानलाभ: ... तत्त्वज्ञानेन सकार्याज्ञानस्य बाधे स्वपदावस्थिति: ... प्रकृतोपसंहार: प्रकरणान्ते ससाधनज्ञानाप्तये भगवदाश्रयस्यापेक्षणीय त्वमिति निर्देशपूर्वकं स्वयमपि तदाश्रयणम् प्रत्यकस्वप्रकाशत्वसाधकमयूखाभिधं तृतीयं प्रकरणम् ...१११-१३८ १११ ११२ स्वेष्टदेवतानमस्कारव्याजेन प्रकरणप्रतिपाद्यस्यार्थस्य संक्षेपेण निर्देश: प्रारिप्सितप्रकरणस्यासाधारणप्रमेयसूत्रणम् आत्मतत्त्वज्ञानेनैव मोक्षसिद्धिः ... आत्मनः स्वप्रकाश्यत्वं घटादिवत्प्रमाणाधीनसिद्धि कत्वं वेति दर्शयितुं तत्र प्रमाणमस्ति न वेति विकल्पनम् सति प्रमाणे तस्यानात्मता असति प्रमाणे तस्यानृतत्त्वाद् शशशृङ्गतुल्यत्वम् ... स्वप्रकाशे आत्मनि नो विकल्पावसर इति दर्शयितुं __ भूमिकारचनम् आत्मनः प्रमाणानपेक्षतेत्युपपादनम् उतार्थस्यैव स्पष्टीकरणम् ११४ ११५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy