________________
( २७ )
पृष्ठ
२८४
२८४
२८५
२८५
२८६
त्वम्पदार्थे जायदादीनामुपाधिपरिकल्पितत्वम् धर्माणामुभयत्र कल्पितत्वसाम्येऽपि उपाधितारतम्या
त्तयोर्विशेष: त्वम्पदार्थे ज्ञानेन वैपरीत्याध्यासः ... उपाधिद्वयपरित्यागेन स्वयमेवाखण्डवाक्यार्थसिद्धिः ... अविद्यानिवर्त्तके तत्त्वसाक्षात्कारे सति दृश्यात्यन्ताभा
वोपलक्षितस्वरूपावस्थानलक्षणा मुक्तिः तस्या एव सर्वशास्त्रविचारफलत्वम् सर्वप्रयत्नसम्पाद्य
त्वञ्च तस्याः पुष्कलं साधनं वैराग्यमेव ... भक्तिवैराग्यसम्पन्नस्यैवात्राधिकारः ...
आत्मबोधार्थ तत्त्वंपदार्थविचारस्यावश्यकत्वम् देहादिषु स्वात्मबुद्धिं विहाय जडसाक्षिणोऽजडस्य सततं
चिन्तनम् उक्तस्यार्थस्य पुनर्दृढीकरणम् ... सप्तमप्रकरणे वक्ष्यमाणस्य प्रमेयस्य बीजविक्षेप: ... वेदान्तजन्यसाक्षात्कारवत: कृतकृत्यत्वं सकलानर्थेभ्यो
निस्तारश्च प्रकरणान्ते भगवतो वासुदेवस्य नमनम्
२८७
२८८ २८८
२८८
२८६
२८६
२६०
२६१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com