SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । २६७ तथा च तत्तत्कार्यनाशे वत्तज्जनका दृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवी - परमाणुगत रूपरसादेरविनाशापत्तेरिति भावः । अतः सर्वक्षये सति कार्यमात्रं कारणता कारणस्वरूपेणावस्थानं प्रयातीत्यर्थः ।। ३३ ।। पृथ्व्यपसु तेजसि जलं लयमेति वाया तेजा मरुत्तु गगने खमहङ्कृतौ च । साऽहङ्कृतिर्महति याति लयं महांश्च मायामय: स्वप्रकृतौ विलयं प्रयाति ॥ ३४॥ - विपरीतक्रमं दर्शयति — पृथिवी प्रप्सु, प्रापस्तेजसि, तेजा वाया, वायुर्गगने, गगनमहङ्कृतौ, साऽहङ्कृतिरहङ्कारो महति महत्तत्त्वे, हिरण्यगर्भाहङ्कारेण महत्तत्त्वच मायाविकारत्वात् स्वप्रकृतौ मायायां विलयं प्रयातीति योजना । तदुक्तं " जगत्प्रतिष्ठा देवर्षे ! पृथिव्यत्सु प्रलीयते ! तेजस्यापः प्रलीयन्ते तेजेा वाया प्रलीयते || वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन् ! निष्कले सम्प्रलीयते ॥” इति ॥ ३४ ॥ विश्वोद्भवस्थितिलयै क कर त्वमेव स्याल्लक्षणं भगवतेाऽस्य तटस्थमेतत् । अध्यस्तमेव परमात्मनि कार्य्यजातं तस्मिन्निषिद्धमिदमद्वयमेव सिद्धम् ॥ ३५ ॥ एवं जगज्जन्मस्थितिप्रलयहेतुत्वं ब्रह्मणस्तटस्थ लक्षणं सिद्धमित्याहविश्वाद्भवेति । तटस्थलक्षणनिरूपणेन यत्फलितं तदाह — अध्यस्त - मिति ।। ३५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy