________________
षष्ठं प्रकरणम् ।
तत्राद्यकारणशरीरसमष्टिरीशोपाधिर्नृणां पृथगुपाधिरथैकदेशः । प्राज्ञेशभेदक इतः पृथगस्ति सूक्ष्मापाधिश्च सप्तदशभिः करणैर्द्विधैव ॥ १८ ॥
इदानों समष्टिव्यष्टिभेदेन कारणादिशरीरत्रिकस्य तदभिमानित्रिकस्य च द्वैविध्यमुपपादयितुमादौ कारणशरीरं तदभिमानिद्वै विध्यं दर्शयति — तत्रेति । सूक्ष्मशरीरोपपादनप्रसङ्गेन स्मृते कारणोपाधी
धं कारणशरीरं रजस्तमाभ्यामनभिभूतसत्त्वं मायाशक्तिरूपं सर्वोपादानतया समष्टिरित्युच्यते । ईशोपाधिस्तदुपहितचैतन्यमीश्वरः । स च ज्ञानशक्त्युपद्दितस्वरूपेण जगत्कर्त्ता, विक्षेपादिशक्तिमदज्ञानापहितस्वरूपेण जगदुपादानमिति द्रष्टव्यम् । नृणां जीवानां पृथगुपाधिर्व्यष्टिरूपः रजस्तमाभ्यामनभिभूतसत्त्वमविद्याख्यम् । अथवा एकदेशोऽन्तःकरणं तदुपाधिः " कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति वचनात्, अविद्योपाधिरन्तःकरणोपाधिर्वा जीवः प्राज्ञ इत्युच्यते । शुद्धस्तत्त्वप्रधानमायोपाधिरीश्वर इति विभागहेतुः । कारणकार्य्यरूपेण समष्टिव्यष्टिरूपेण वा एकैव मूलप्रकृतिरिति द्रष्टव्यम् । एवं कारणशरीरद्वैविध्यमभिधाय सूक्ष्मशरीर द्वैविध्यमाह — इत इति । इतः कारणशरीरात् तत्त्वज्ञानेक निवत्यात् पृथक् सूक्ष्मोपाधिर्लिङ्गशरीरं सप्तदशभिः करणैर्जीवमोक्षपर्यन्तं भोगसाधनैरवयवैः समष्टिव्यष्टिभेदेन द्विप्रकारकमित्यर्थः ॥ १८ ॥
३३
२५७
सूत्रात्मतैजसभिदाप्यमुतः समष्टि
व्यष्टद्युद्भवा व्यवहृतौ परजीवयाः स्यात् । ज्ञानक्रियाकरणशक्तियुतं हि सूक्ष्मकाशत्रयात्मकमिदं जनिमृत्युहेतुः ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com