________________
२५६
प्रत्यक्तत्त्वचिन्तामणी सात्त्विकांशात्त्वगिन्द्रियम् , तेजसः सात्त्विकांशाञ्चक्षुः, अपां सात्त्विकांशाद्रसनम्, पृथिवीसात्त्विकाशाद्माणमिति, "श्रोत्रमाकाशः" इत्यादि. श्रुतेः। ततस्तेभ्य एव आकाशादिभ्यो रजेोऽशैः कर्मेन्द्रियाणि वागादीन्युत्पद्यन्ते तत्क्रमस्तु-आकाशराजसाशाद्वागिन्द्रियमुत्पद्यते, वायो राजसाशाद् हस्ता, तेजसो राजसांशात्पादी, अपां राजसाशादुपस्थः, पृथिवीराजसांशात् पायुरिति, "तेषां क्रमेण" इत्यादि श्रुतेः । आमिलितै रजेोऽशैस्तेभ्य आकाशादिराजांशेभ्य प्रासमन्तान्मिलितेभ्योऽसवः प्राणा उत्पद्यन्ते । एकोऽपि प्राणो वृत्तिभेदेन पञ्चविधः । तथा हि-प्राग्गमनवान् नासास्थानवर्ती प्राणः, अवाग्गमनवान् पाय्वादिस्थानवर्ती अपानः, विष्वग्गमनवान् सर्वशरीरवर्ती व्यानः, उर्वगमनवान् कण्ठस्थानवर्ती उद्दानः, अशितपीतान्नपानादिसमीकरणकरोऽखिलशरीरवर्ती समान इति ॥ १७ ॥
दिग्वातसूर्यवरुणाखिचतुर्मुखेन्दु
वहीन्द्रविष्णुमृतिका इति देवताः स्युः। श्रोत्रत्वगक्षिरसनाक्षितिधीमनावाग
हस्ताज्रिपायुजननेन्द्रियवर्गनिष्ठाः ॥१८॥
एवं सप्तदशावयवात्मकलिङ्गशरीरसृष्टिप्रकारमुक्ताऽधुना इन्द्रियाणां बुद्धिमनसाश्वाधिष्ठातृदेवता दर्शयति-दिगिति । अत्र यत्क्रमणेन्द्रियायुक्तिः उत्तरार्द्ध, पूर्वार्द्ध तत्क्रमेणाधिष्ठातृदेवतोक्तिरिति बोध्यम् । क्षितिशब्देन तत्कार्यत्वात् तद्गुणगन्धग्राहकं घ्राणेन्द्रियमुच्यते, कारणवाचकशब्दस्य कार्ये बहुधा प्रयोगोपलम्भात् । “गोभिः श्रोणीत मत्सरम्" इतिवद् “धान्यमसि'इतिवच्च द्रष्टव्यम् । क इति प्रजापतिरित्यर्थः । उभयत्रेतरेतरद्वन्द्वः ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com