SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रत्यक तत्वचिन्तामणी लयानामद्वैतचिदात्मनोऽपि हेतुत्वं यावल्लक्ष्य कालं नास्तीत्यर्थः । "यता वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति” ( तै० ३ । १ । १ ) इति श्रुतेः, "जन्माद्यस्य यतः " ( ब्र० सू० १ । १ । २ ) इति न्यायाच्च तटस्थलक्षणं तत्पदार्थस्य सिद्धं स एव तत्पदवाच्यार्थ इत्यर्थः || ६ || २४८ यः सर्वविनिखिलकारणमीश्वरोऽस्माद् विश्वं समुद्भवति नाम विकाररूपम् । सच्चित्सुखाद्वयवपुर्जगदेकहेतु मायाश्रयेऽप्यविकृतिः सकलस्य हेतुः ॥७॥ । एतदेव विवृणोति — य इति । "य: सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नञ्च जायते” ( मु० १ । १ । ८ ) इत्यादिश्रुतिसिद्धनिखिल कारणत्वेनेश्वरो "मायान्तु प्रकृति विद्यान्मायिनन्तु महेश्वरम् " ( श्वे० ४ । १० ) इति श्रुतिसिद्धमहेश्वरपदवाच्यो यः सर्वविद् भवति, अस्मान्मायाशबलाद् ब्रह्मणोभिन्ननिमित्तोपादानाद् विश्वं कृत्स्नं स्थूलसूक्ष्ममूर्त्तामूर्त्तरूपं हिरण्यगर्भादिचतुर्विधभूतप्रामान्तं जगत्सर्गकाले व्योम्नो गन्धर्वनगर मिवा.' त्यन्तासम्भावितमपि समुद्भवति नाम हिरण्यगर्भादिविकाररूपञ्चतुमुखादि स एव परमेश्वरः सच्चिदानन्दाद्वैतवपुरेव सन् जगदाकारेण परिणममानमायाधिष्ठानत्वेन सकलस्य हेतुर्भवति । अत एवाविकृति: परिणामादिविकारशून्यतया नित्यकूटस्थ इत्यर्थः ॥ ७ ॥ प्रध्वस्तमद्वयसुखात्मनि चित्स्वरूपे विश्वं ततस्त्रिविधरूपतया विभाति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy