________________
अथ षष्ठं प्रकरणम् यच्चिद्विलासपरिभावितमेतदाशु
प्रोद्भतिमद् व्यवहृतो क्षमतेऽनृतं सत् । तं सच्चिदद्वयसुखात्मकमादिदेवं
श्रीमन्मुकुन्दमनिशं शरणं व्रजामि ॥१॥ आध्यात्मिकादिमल्ल विभ्रमशान्तिहेतु
मज्ञानबाधचतुरैककटाक्षपातम् । शान्तं समस्तगुणसारकलानिषेव्यं
वन्दे मुकुन्दमहमान्तरभक्तिसिद्ध्यै ॥ १ ॥ व्योमादिविश्वमखिलं रचयत्यकर्ता
स्वानन्दलेशकलयाऽवति नैति सङ्गम् । योऽन्ते हरत्यपि न लिप्यत एतदंशै
स्तं नौम्यहं यदुकुलाब्धिहिमांशुमीशम् ॥ २ ॥
पञ्चमप्रकरणे "तत्राऽऽत्मबोधजनिरात्मविचारतः स्यात्सोऽप्यस्ति वेदवचसा श्रवणादिभिश्च । तत्त्वंपदार्थपरिशोधनमिष्टमादा वाक्यार्थधीसमुदयस्तत एव सिद्धयेत्' इत्युक्तम् । तत्र तत्त्वंपदार्थज्ञानाधीनत्वाद्वाक्यार्थज्ञानस्य तदर्थ तत्त्वंपदार्थपरिशोधनमावश्यकं तद्विचारप्रकरणमारभमाणस्तन्निर्विनसमाप्त्यादिसिद्धये भगवन्तं स्वरूपतटस्थलक्षणाभ्यामनुसन्धत्ते-यदिति। तं श्रीमन्मुकुन्दमादिदेवमनिशं शरणं व्रजामीत्यन्वयः। सच्चिदद्वयसुखात्मकमिति स्वरूपलक्षणम् , यश्चिद्विखासेत्यादि तटस्थलक्षणम् , यस्य चिद्विलासश्चिच्चमत्कारो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com