SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । - २४३ प्रकरणान्ते मङ्गलरूपं भगवन्तमनुसन्धत्ते-श्रुतीति। यत्पदाम्भोजानुरागवान् वैराग्यशमदमादिसम्पन्नः सन् वेदान्तविचारात्तज्ज. निततत्त्वज्ञानादाशु अशेष भ्रमतिमिरमज्ञानं सकार्य नाशयित्वा, सत्यं विशुद्धं ब्रह्म प्रत्यगभिन्नं वेत्ति-तत्स्वरूप एव भवति, तं ब्रह्मादिभिरशेषदेवैर्वन्दनीयं श्रीमन्मुकुन्दं संश्रये शरणं प्रपद्ये इति योजना ॥ १८६॥ यत्पादपद्मयुगले मतिचञ्चरीकी लग्ना न वेत्ति भवमृत्युभयाम्बुराशेः । दुःखादिचक्रमतिदुःसहमान्ध्यमूलं भक्तमा प्रणैामि तमहं ब्रजराजसूनुम् ॥१॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वस्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रतिकर्मव्यवस्थामयूखाभिधं पञ्चमं प्रकरणं समाप्तिमगमत् ॥ ५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy