________________
पञ्चमं प्रकरणम् ।
२४१
"
विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" ( श्वे० ६ । १५ ) इत्यादिश्रुतिप्रसिद्धिद्योतको हिशब्दः । इत्येवं निश्चिता धीर्यस्य स मुमुतुर्भवतीत्यन्वयः । मास्तु संसारोच्छेदः, किं तेनानिष्टमिति हेलनावारणाय संसारं विशिनष्टि — अशेषेति । शेषाणि भयानि तद्धेतू नि मृत्युप्रमुखाणि प्राधयो मानसदुःखानि कामादीनि, दुःखानि शारीरकाणि ज्वरादीनि, दोषा दोषकारणानि सवितादीनि कर्माणि बीभत्सितशरीरदायीनि कफवातपित्तानि च प्रशेषभयाधिदुःखदोषा एव श्रमस्तत्प्रयुक्तो वा श्रमः । यद्वा, प्रनेकधाप्रवृत्तिजनितश्रमस्तस्याSSकरं खनिं तदुद्भवस्थानमिति यावत् । तथा चाऽत्यन्तानिष्टस्वरूपतया महता प्रयत्नेनास्योच्छेदो विधेयो मुमुक्षुभिरिति भावः । ननु तत्वज्ञानेनाज्ञानमात्रं विरोधितया निवर्त्त्यम् ? तत्कथं संसारमुच्छेत्तुं क्षमं स्यात् ? इत्यत आह— परमात्मसुखप्रमादादिति । अपरिच्छिन्नपरमात्मसुखाज्ञानादावरणादिशक्तिमतोऽविद्यादिशब्दवाच्यादेव समुत्पन्नमिति । तथा च तत्तज्ज्ञानेनाऽज्ञाने बाधिते तत्कार्य्यस्य संसारस्याशेषतो विनिवृत्तिरर्थसिद्धा, उपादाननाशे कार्य्यस्थित्ययोगादित्यर्थः ॥ १८६ ॥
तत्राऽऽत्मबोधजनिरात्मविचारतः स्यात्
सेयस्ति वेदवचसां श्रवणादिभिश्च । तत्त्वं पदार्थ परिशोधन मिष्टमादौ
वाक्यार्थधी समुदयस्तत एव सिद्धयेत् ॥ १८७ ॥
एवं निश्चयवता मुमुक्षुणा यत्कर्त्तव्यं तदाह - तत्रेति । तत्त्वज्ञानेनाऽज्ञानबाधद्वारा संसारानर्थे ऽज्ञानहेतुके उच्छेत्तव्ये आत्मबोधजनिरात्मविचारात् सोऽप्यात्म विचारो वेदान्तवचसां तन्निर्णायकसूत्रभाष्यादिग्रन्थानाच्च गुरुमुखाच्छ्रवणमननादिभिरेव भवति । तत्र वेदान्तेषु तत्त्वंपदार्थशोधनं विना विचारस्वरूपमेव दुर्घटम् । तस्मादादा
३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com