________________
२४०
प्रत्यकतत्त्वचिन्तामणी प्राविद्यकाध्यालकृत एव प्रमाणप्रमेयादिव्यवहार इति सिद्धमित्याह- एवमिति । तथा च तत्त्वज्ञानकनिवर्त्यतयाऽऽध्यासिकप्रमात्राद्यनर्थस्य निवृत्तेस्तत्त्वज्ञानमन्तरेण नान्यः कश्चिदुपायोऽस्तीति भावः ।। १८४॥
प्राध्यासिकी व्यवहृतिः सकला प्रतीचि
ब्रह्मात्मनीति विदितं मतमागमान्तः । अज्ञानहेतुकमनात्मचिदात्मनास्त
मध्यासमद्वयधिया विनिहत्य तिष्ठेत् ॥१८॥ एतदेवोपपादयन्मुमुक्षुकर्त्तव्यमुपदिशति-आध्यासिकीति । प्रतीचि प्रत्यगभिन्नब्रह्मात्मतत्त्वे सकला लौकिकी वैदिकी स्वाभाविकी व्यवहृतिर्व्यवहार प्राध्यासिकी आविद्यकप्रमातृत्वाद्यध्यासजन्या, न तु वस्तुत इति मतं गुरूपदिष्टर्वेदान्तैर्विदितं विद्वत्सु प्रथितम् । अतोऽज्ञान. हेतुकं चिदात्मानात्मनारध्यासं तं पूर्वोक्तलक्षणमद्वयधियाऽखण्डतत्त्वसाक्षात्कारेण विनिहत्य समूलमपबाध्य तिष्ठेत् कृतकृत्यतयेति शेषः ।१८५।।
संसारमाकरमशेषभयाधिदुःख
दोषश्रमस्य परमात्मसुखप्रमादात् । पोद्भूतमात्मधिषणामपहाय नान्य
च्छेत्तं ह्यपाय इति निश्चितधीर्मुमुक्षुः॥१८६॥
सकलानागारसंसारदोषोपशमने तत्त्वज्ञानं विना न कोऽप्युपायो - स्तीति दर्शयन्, वैराग्यदाढाय संसाररूपञ्च कीर्तयन्, मुमुक्षु लक्षयति-संसारमिति। संसारं छेत्तुं मूलबाधेन बाधितुमात्मधिषणामात्मतत्त्वावबोधमपहाय तमन्तरेणान्य उपायो नास्ति । “तमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com