SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४० प्रत्यकतत्त्वचिन्तामणी प्राविद्यकाध्यालकृत एव प्रमाणप्रमेयादिव्यवहार इति सिद्धमित्याह- एवमिति । तथा च तत्त्वज्ञानकनिवर्त्यतयाऽऽध्यासिकप्रमात्राद्यनर्थस्य निवृत्तेस्तत्त्वज्ञानमन्तरेण नान्यः कश्चिदुपायोऽस्तीति भावः ।। १८४॥ प्राध्यासिकी व्यवहृतिः सकला प्रतीचि ब्रह्मात्मनीति विदितं मतमागमान्तः । अज्ञानहेतुकमनात्मचिदात्मनास्त मध्यासमद्वयधिया विनिहत्य तिष्ठेत् ॥१८॥ एतदेवोपपादयन्मुमुक्षुकर्त्तव्यमुपदिशति-आध्यासिकीति । प्रतीचि प्रत्यगभिन्नब्रह्मात्मतत्त्वे सकला लौकिकी वैदिकी स्वाभाविकी व्यवहृतिर्व्यवहार प्राध्यासिकी आविद्यकप्रमातृत्वाद्यध्यासजन्या, न तु वस्तुत इति मतं गुरूपदिष्टर्वेदान्तैर्विदितं विद्वत्सु प्रथितम् । अतोऽज्ञान. हेतुकं चिदात्मानात्मनारध्यासं तं पूर्वोक्तलक्षणमद्वयधियाऽखण्डतत्त्वसाक्षात्कारेण विनिहत्य समूलमपबाध्य तिष्ठेत् कृतकृत्यतयेति शेषः ।१८५।। संसारमाकरमशेषभयाधिदुःख दोषश्रमस्य परमात्मसुखप्रमादात् । पोद्भूतमात्मधिषणामपहाय नान्य च्छेत्तं ह्यपाय इति निश्चितधीर्मुमुक्षुः॥१८६॥ सकलानागारसंसारदोषोपशमने तत्त्वज्ञानं विना न कोऽप्युपायो - स्तीति दर्शयन्, वैराग्यदाढाय संसाररूपञ्च कीर्तयन्, मुमुक्षु लक्षयति-संसारमिति। संसारं छेत्तुं मूलबाधेन बाधितुमात्मधिषणामात्मतत्त्वावबोधमपहाय तमन्तरेणान्य उपायो नास्ति । “तमेव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy