________________
पञ्चमं प्रकरणम् ।
मायैकत्वश्रुतिस्मृतीनामनेकत्वेन तद्विरोधाच्च साऽन्यपरेत्यभिप्रेत्याह
मायामिति ।। १७४ ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगीमायासमेयाय तस्मै विद्यात्मने नमः ॥ १७५ ॥
२३७
-
स्मृतिवचनमाह — तरतीति । निवृत्तिरेवाऽत्र तरणम्, 'तरति ब्रह्महत्याम्' इत्यादी निवृत्तौ तच्छब्दप्रयोगान्नद्यादेखि लङ्घनस्याभावात्, तथा च मायामविद्यां तरतीति सामानाधिकरण्येन ज्ञाननिवर्त्यत्वनिर्देशान्मायाविद्ययेार्भेदाभावस्तदेकत्वञ्च निश्चीयत इति भावः ॥ १७५॥
इत्येकवचनादेव लाघवानुगृहीततः । निश्चीयते तदेकत्वं साक्ष्येकत्वमता मतम् ॥ १७६ ॥
ननु श्रुतिस्मृत्यनेकत्वमात्राद् न मायैकत्वसिद्धिरेकेनापि बलवता बहूनां बाघदर्शनादित्याशङ्क्य लाघवानुग्रहादेकत्व श्रुतीनामेव प्रावल्यमित्याह — इत्येकेति । ततश्चोपाधिभूतमायाया एकत्वादीशसाक्ष्येकत्वं सिद्धमित्यर्थः ॥ १७६ ॥
-
मायावच्छिन्नचैतन्यं परमेश्वर ईरितः ।
तस्या विशेषणत्वेन परमेश्वरतेाच्यते ॥ १७७ ॥
साक्षित्वं तदुपाधित्वे तत्र भेदस्तु धर्म्मयोः विभेदो वस्तु नैव धर्मिणोरीश साक्षिणेाः ॥१७८॥
ईश्वरसाक्षिणः परमेश्वराद्भेदं दर्शयितुं तत्स्वरूपमाह – मायेति । तस्या मायाया विशेषणत्वेन प्रवेशे परमेश्वरत्वमुच्यते, तस्या उपाधित्वे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com