________________
२३६
प्रत्यक्तत्त्वचिन्तामा :: "यया यया भवेत् पुंसां व्युत्पत्ति: प्रत्यगात्मनि ।
सा सैव प्रक्रिया ज्ञेया साध्वीत्याचार्यभाषितम् ।" (वा०) इति ।
अतो न तत्त्वे विगानम्, अपि तु तद्बोधनप्रकारभेदो बोध्यपुरुषचित्तवैषम्यानुसारेणैव तत्र तत्र विद्वद्भिनिर्णीयते : मुख्यं श्रुतिम. तन्तु तत्त्वमद्वयं ब्रह्मैवेति भावः ॥ १७१ ।।
व्यवहारभिदामत्र बुद्ध्युपाधिकृताञ्चितः। स्वीकृत्य साक्षिभेदोक्तिन विरोधी मनागतः॥१७२॥
व्यवहारप्रयोजनकभेदमत्र प्रतिकर्मव्यवस्थास्थले चैतन्यस्य बुद्ध्युपाधिकृतमभ्युपगम्य साक्षिभेदोक्तिः, न तु वस्तुतः कश्चिदपि भेदलवो युक्तिपथमवतरतीति न पूर्वोत्तरविरोधो मनागपीत्यर्थः ॥ १७२ ॥
मायोपहितचैतन्यमीशमाक्षोति कथ्यते । एकत्वात्तदुपाधेश्च साक्षिणोऽप्यैक्यमेव हि ॥१७३॥
सर्वविश्वोपादानभूतमायाया अपि विशेषणत्वोपाधित्वाभ्यामी. शतत्साक्षिणोर्भेदहेतुत्वमस्तीत्याह-मायेति। तदुपाधरेकत्वान्न तत्सा. क्षिनानात्वमित्याह-एकत्वादिति । ईशसाक्षिण ऐक्यमेव । हीति श्रुतिस्मृतिन्यायप्रसिद्धियोतनार्थः ॥ १७३ ॥
मायान्तु प्रकृति विद्याद् मायिनन्तु महेश्वरम् । अजामेकामिति श्रौतवाक्येष्वेका विनिश्चिता ॥१७॥
ननु “इन्द्रो मायाभिः पुरुरूप ईयते" (बृ. २ । ५ । १६) इति श्रुतेर्मायाया अप्यनेकत्वं श्रूयते, अतः कथमुक्तं मायाया एकत्वम् ? इत्याशक्य मायागतशक्ति दविषयतया बहुवचनोपपत्तेर्न विरोधो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com