________________
पश्चमं प्रकरणम् ।
२३५
नन्वन्तःकरणस्यैव विषयावभासकत्वं किन्न स्यात् ? इत्याशङ्क्यान्तःकरणस्य जडतया विषयावभासकत्वायोगेन विषयावभासकचैतन्योपाधित्वमित्याह – जडेति । स्पष्टम् ।। १६८ ।
अन्तःकरणभेदेन जीवसाक्षी विभिद्यते । चैत्रेणाऽवगतं मैत्रो न वेत्तीति व्यवस्थथा ॥ १७० ॥
ननु जीवसाक्षिणो ब्रह्माभेदेन स्वप्रकाशत्वे तद्वदेव सर्वविषयानुसन्धातृत्वापत्तौ चैत्रावगते मैत्रस्याप्यनुसन्धातृत्वप्रसङ्ग इति चेत्, न किं चैत्रसाक्षिणो मैत्रावगत विषयानुसन्धातृत्वं स्वप्रकाशचैतन्याभेदादापायते ? सर्वगत्वादिविशिष्ट चैतन्याभेदाद्वा ! मैत्रोपहितचैतन्याभेदाद्वा ? न तावदाद्यः, तस्य निर्विकारत्वेन तदभेदस्य सर्वविषयानुसन्धानानापादकत्वात् । न द्वितीयः, अन्तःकर रहितस्य जीवसाक्षियः परमेश्वरेण मायाविशिष्टेन तदुपहितेन वाऽत्यन्ताभेदानभ्युचैत्रमैत्रान्तःकरणयोपगमात् । न तृतीय इत्याह- अन्तःकरणेति । भिन्नदेशस्थत्वेन तदुपहित चैतन्य येोरभेद शङ्कानवकाशादित्यर्थः ॥ १७० ॥
अविद्योपाधिको जीवसाक्ष्येक इति निर्णयः । कृतः पूर्वत्र सन्दर्भे तत्त्वैक्यप्रतिपत्तये ॥ १७१ ॥
ननु प्रथमप्रकरणे मद्दता प्रयत्नेन साक्ष्यैक्यं प्रसाध्येदानीं तन्नानाश्ववर्णने पूर्वापरविरोधः स्यादित्याशङ्क्याह — प्रविद्येति । अविद्योपाधेरेकत्वात् तदुपहिता जीवसाक्षी एक एवेति निर्णयस्तरवैक्यावबोधसिद्धये पूर्वत्र सन्दर्भे प्रथमप्रकरणे कृतः । तथा च तत्त्वज्ञानं यथा यथाऽधिकारिणामुत्पद्यते, तथा तथा प्रक्रियां निर्माय तत्वविद्भिर्यत्यते, न तु कस्याश्चित् प्रक्रियायामाग्रहस्तत्त्वविदाम् | तदुक्तम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com