SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३० प्रत्यक्तत्त्वचिन्तामणौ प्रत्यक्षनिरूपणप्रस्तावेऽन्तःकरणचातुर्विध्यनिरूपणमसङ्गतं तात्पर्य्य द्रष्टव्यम् ।। १५६ ॥ स्यादिति मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥१५७॥ उक्तेऽर्थेऽभियुक्तवचनं दर्शयति-मन इति ॥ १५७ ॥ तचाऽध्यक्षं द्विधा तत्र सविकल्पादिभेदतः। सविकल्पन्तु वैशिष्ट्यावगाहि ज्ञानमुच्यते ॥१५॥ एवं विषयप्रत्यक्षत्वे प्रयोजकान्तरनिरूपणात् तव्यावृत्तमपि ज्ञानस्य प्रत्यक्षत्वप्रयोजकं निर्दुष्टमित्युक्तम् , इदानीं तद्विभजते-तच्चेति। सकलवादिसम्मतत्वेन सर्वव्यवहारहेतुत्वेन प्रथमोद्दिष्टं सविकल्पकं प्रथमं निरूपयति-तत्र सविकल्पन्त्विति । तयोर्मध्ये वैशिष्टयावगाहीति न तु विशेषणज्ञानजन्यत्वमित्यर्थः । तजन्यत्वस्य प्रमाणाभावेनानभ्युपगमात् । वैशिष्टयावगाहित्वमिच्छादावप्यत आह-ज्ञानमिति । ज्ञानत्वञ्च निर्विकल्पकेऽप्यस्तोत्यत उक्तम्-वैशिष्टयावगाहीति ।। १५८ ॥ निर्विकल्पं हि संसर्गानवगाहि तदुच्यते। घटं वेमोति तत्राद्यं सोऽयमित्यादिचान्तिमम्॥१५॥ एवं तत्त्वमसीत्यादिवाक्यजन्यं भ्रमापहम् । स्यानिर्विकल्पकं ज्ञानं जीवब्रह्मक्यगोचरम् ॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy